A 569-17 Bālabodhinī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 569/17
Title: Bālabodhinī
Dimensions: 21 x 7 cm x 11 folios
Material: paper?
Condition: damaged
Scripts: Maithili; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/4286
Remarks:


Reel No. A 569/17

Inventory No. 5959

Title Bālabodhinī

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Text Features manual on syntax, i.e. the kāraka relations; draws on both the Pāṇinian as well as the Kātantra school of grammar

Manuscript Details

Script Maithili

Material paper

State incomplete, damaged

Size 21.0 x 7.0 cm

Binding Hole

Folios 11

Lines per Folio 5

Foliation figures in the middle of the left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/ 4286

Manuscript Features

The first five folios are damaged in the left-hand margin, the writing has been partly rubbed off.

Excerpts

Beginning

+ (namo) ⁅gaṇeśāya⁆ ||

himacandanakundenduku⁅mu⁆dāṃ⁅bho⁆ja⁅sa⁆nnibhāṃ |
sarasvatīn namaskṛtya kriya+ ⁅bāla⁆bodhi⁅nī⁆ ||

ṣaṭkārakāni kathyante bālānāṃ bodhahetave |
yeṣaṃ vijñānamātreṇa pra+⁅go⁆ jñāya(te dhru)vaṃ ||

kāni tāni ṣaṭ kārakāni || karttā karmakaraṇasaṃpradāna(!)apādānā++⁅raṇāni⁆ | ⁅samba⁆ndhasya kāratvaṃ (!) nāsti kriyāyogābhāvāt tarhi kathaṃ devadattasya puna (!) ma++.. kriyā (dha)⁅nasya⁆ tatra yaḥ karoti sa karttā<ref>Kāt 2.4.14.</ref> yat kriyate tat karma<ref>Kāt 2.4.13.</ref> yena kriyate tat ka(fol. 2r1)+⁅ṇaṃ⁆<ref>I.e. … karaṇam, cf. Kāt 2.4.12.</ref> ⁅yasmai⁆ +..te sa saṃpradānaṃ yasmād āgacchati patati bibheti dhāvati pralambate (ʼ)tti +ti śr⁅ṇo⁆ti tad apādānaṃ yasya dhanādikaṃ sa sambandhaḥ yasmin (kr)⟪ī⟫[[i]]yate tad adhikaraṇaṃ

tatra pañcavidhaḥ karttā karma saptavidhaṃ bhavet |
karaṇaṃ dvividhañ caiva saṃpradānaṃ tridhā mataṃ

apādānaṃ ⁅dvi⁆dhā caiva tathādhāraś caturvvidhaḥ |
karoti kārakaṃ sarvvaṃ tat svātantrya (!) vivakṣa+ ||<ref>These are verses 2 and 3 of the Vārarucasaṃgraha, which is also known as Kārakacakra or Prayogamukha.</ref>

nanu ⁅sapta⁆ kārakāni ⁅bha⁆vitum arha(n)ti tat kathaṃ ṣaṭ kārakānīty ucya⁅te⁆ atrocyate sa⁅mbandha⁆sya kāraṇatvaṃ nāsti kasmāt ⁅kriyā⁆yogābhāvāt dhātor arthaḥ kriyā karttur vyāpāraḥ deva⟪da⟫dattasya ghoṭakas tiṣṭhati devadattasya sambandhamātre ṣaṣṭhī tiṣṭhati kriyā atra ṣaṣṭhīprayogaḥ sambandhamātre boddhavyaḥ || (fol. 1v1-2v3)

End

iti saṃpradānasaṃjñāyāṃ ⟪prā⟫ satyāṃ saṃpradāne caturthī vibhaktir bbhavati yasmai namaskāraḥ kriyate sa saṃpra⟪sāraṇa⟫[[dāna]]saṃjño bhavati caṇḍrikāyai namaḥ caṇḍrikāyai ity anabhihitaṃ saṃpradānaṃ indrāya svāhā ity anabhihitaṃ saṃpradānaṃ svāhety avyayaṃ padaṃ alaṃ mallo mallāya alam ity avyayaṃ ⟪da⟫ padaṃ malla ity abhihitaḥ<ref>Here, the scribe really writes jihvāmūlīyā instead of visarga.</ref> karttā mallāyety anabhihitaṃ saṃpradānaṃ vaṣaṭ svāhā ity avyayapadaṃ indrāyeti anabhihitaṃ ⟪karmma⟫ saṃpradānaṃ svasti gobhyaḥ svastīty avyayaṃ karttṛpadaṃ gobhya ity anabhihitaṃ saṃpradānaṃ atrodāharaṇe namaḥsvastisvadhāsvāhālamvaśaḍyogāc ca<ref>Pāṇ 2.3.16.</ref> iti caturthī vibhaktir bbhavati yasmai hi (!) tat saṃpradānaṃ<ref>Cf. Kāt 2.4.10: yasmai ditsā rocate dhārayate vā tat saṃpradānam.</ref> devadattāya hitaṃ karpūraṃ devadattāyety anabhihitaṃ saṃpradānaṃ karpūram iti karttṛkaṃ padaṃ hitam iti tadviśeṣaṇaṃ devadattāya hitā paṭī devadattāyety anabhihitaṃ saṃpradānaṃ paṭī ity abhihitaḥ ka⟪rmma⟫tṛ (!) hiteti tadviśeṣaṇaṃ atrodāharaṇe hitayoge caturthīti (fol. 11r2-v5)

Sub-colophon

iti saptavibhaktyavatāraḥ samāptaḥ || (fol. 8v5)

Microfilm Details

Reel No. A 569/17

Date of Filming 18-05-1973

Exposures 14

Slides

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 24-05-2007


<references/>