A 588-29 Ārṣeyakalpavyākhyā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 588/29
Title: Ārṣeyakalpavyākhyā
Dimensions: 24.5 x 11 cm x 72 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Veda
Date:
Acc No.: NAK 5/4353
Remarks:


Reel No. A 588-29 Inventory No.: 4166

Title Ārṣakalpavyākhyā

Subject Kalpasūtra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.5 x 11.0 cm

Folios 8

Lines per Folio 9

Foliation figures middle right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/4353

Manuscript Features

On the exposures 74-76; varadarājakṛtavyākhyānusāriprayogānukramaṇikā appears.

Excerpts

«Beginning: »

śrīgaṇeśāya namaḥ || ||

śrīsarasvatyai namaḥ || ||

athārṣeyakalpo vyākhyātavya – – – – – sarvakratuprakṛtibhūtasyatra(!) parvaṇo jyotiṣṭomasya sarvāhargaṇaprakṛtibhūtasya vyūḍhasya dvādasāhasya brāhmaṇenaiva klṛptir ukteti tad upajīvanena kratvantarāṇyo(!)vakalpitāni asmābhis tasya prabandhakātsyārtha tayos tāvat prayogaḥ || sūtrabrāhmaṇānusāreṇa pradarśyate || tatrāgniṣṭomasaṃjñakasya jyotiṣṭomasyaiva prayogaḥ || (fol  1v1–5)

«End: »

prathame hani kāleyarcaṃ ca evaṃ caturabhiplavaiḥ pṛṣṭo na caiko māsaḥ || sa dvitīyaḥ sa tṛtīyaḥ sa caturthaḥ sa paṃcamaḥ ṣaṣṭhe pi trayobhiplavāḥ prayoktavyāḥ || caturthasya lopaḥ pūrvasmin pakṣasi triṣu caturtho bhiplavo lupyateti vacanāt || tṛtīye bhiplave ṣaṣṭhe hani ṣobṛdhīyasamaṃ te syātāṃ pṛṣṭhānantarye ṣaṣṭha iti vacanāt || mpūrvavat || pṛṣṭhyaḥ || ṣaḍahaḥ prayoktavyaḥ || || ❁ || (fol. 72v1–6)

«Colophon: »

iti kalpavyākhyāyāṃ prathamo dhyāyaḥ || 1 || || || ❁ || || (fol. 72v6)

Microfilm Details

Reel No. A 588/29

Date of Filming 29-05-1973

Exposures 78

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 26-01-2010

Bibliography