A 59-20 Sitajñānamālā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 59/20
Title: Sitajñānamālā
Dimensions: 20.5 x 4 cm x 18 folios
Material: palm-leaf
Condition: complete
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/1171
Remarks:


Reel No. A 59-20 Inventory No. 65634

Reel No. A 59/20

Title Sitajñānamālā

Subject Bauddhatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 20.5 x 4 cm

Binding Hole one in the centre-left

Folios 18

Lines per Folio 5

Foliation numerals in left margin of verso

Date of Copying

Donor

Owner of MS NAK

Place of Deposite NAK

Accession No. 4-1171

Manuscript Features:

Excerpts

Beginning

❖ namo mīnanāthāya ||

khamadhyataḥ khamadhyaitaṃ kuru cātmānaṃḥm ātmani

madhye khaṃ kuru | cātmānaṃ barhi vyomasthiraproktā

nāsāgrasphuṭanigrata | lūyīpābhāṣitaṃ tatva yathāvad anusaṃkhara |

ūrddhasūnyam adhasūnya madhye sūnyaṃ nirāmayaṃ |

līlā yā vocate tatvaṃ svayaṃ budhena bhāsitaṃ ||

nāsāgranirīkṣena brahmagraṃthi vilīyate |

svāsā nirodhamānena garbhasarvavisūnyatā |

saroruhaś ca bhāsetaḥ macchendrasya prasāda nu||

oṃkāradhvaninināde vāyu saṃharate mana |

nyase devatā aṅge viruvālūyibhāsita |

navacchidātmakadehaṃ śravanti ghaṭacchidravat |

tasmāt brahhapadaṃ jñātvā navagātranirodhanāt || (fol. 1r1–v2)

End

kāmo krodhaś ca lobhaś ca moho īrṣāvivarjita |

mānohaṅkāramedhyā ca etesu vivarjiyet |

tulo dāsī suhṛdacchatrutulo duḥkhasuṣaisu ca |

ekākī nipriho śāntam alolupa jitendriya |

śīta-uṣṇopasahasam ṛṅkāścanopalaṃ |

evaṃvidhī niśācāra abhyajñānamuttamaṃ || ❁ || (fol. 18r3–v2)

Colophon

iti anādiśrīlūyīpādādyādicorāsīsiddhānatatvasadbhāvabhāsitajñānamālā samāptaḥ || satvajñānena yuktarthahetunā iyaṃ śāstra likhitam iti || sarvasatvakalyānahetunā ||

(fol. 18v3–5)

Microfilm Details

Reel No. A 59/20

Date of Filming 09-12-70

Exposures 20

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by DA

Date 30-08-2004

Bibliography