A 619-22(4) Kālabhairavakaruṇamantrāṇi
Manuscript culture infobox
Filmed in: A 619/22
Title: Nṛtyeśvarapūjāvidhi
Dimensions: 23 x 8.3 cm x 31 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/692
Remarks: A 1240/7
Reel No. A 619-22(4)
Inventory No. New
Title Kālabhairavakaruṇamantrāṇi
Remarks This is the fourth part of a MTM which also contains the text Nṛtyeśvarapūjāvidhi, Nṛtyasiddhikaruṇavidhi and Mohanīvidhi
Author
Subject Mantra
Language Sanskrit, Newari
Manuscript Details
Script Newari (pracalita)
Material thyāsaphu
State incomplete
Size 23.0 x 8.3 cm
Binding Hole
Folios 28
Lines per Folio 6
Foliation
Place of Deposit NAK
Accession No. 1/1696/692
Manuscript Features
Complete transcript
Kālabhairavamantra
❖ oṃ nama bhailavaki kālamāhābhai[[la]]va HMVLYAI janasāya nama svāhā ||
thva mantrana khāta(2)ke julo ||
silasa thiya 10 hidvayasa 108 svāna puya jākina chucake (3) ditake maṃtra ||
oṃ kāla samayasā vila bhayā⟪.⟫nakalikāla svāhā || ||
nyāsa yāya ||
tiyājali 32 lnarati huṁ eṁ jagati hāṁ jagaṁsaṃkāhaka (4)
bhailava huṁ huṃ svāhā ||
thva khātake matta ||
Karuṇamantra
❖ oṃ śrīguru ājñā ||
śrī[nṛ]tyanāthāyaya nama ||
hṛdayāya nama, kīrakaṃṭhe nama, jomā(1)ya nama,
hṛdayakarape nama, vāyā namadhyāranī narivālarīnamakraha,
a(2)gnīkrārā, dvadayakārā 2 hṛdaya vasapa 2 satya śrīgurula,
śrīnṛtyanā(3)thāya nama ||
dhāra⟪ta⟫ 7 mocāyā hṅavaṇe taya ||
bokaṃnarā derapāsa rā(4)hātisa tayāva pūjā yāya ||
ki hore, nake || barisa thuṇe ||
morasa thī(5)yāo mantra parape ||
iti karuṇa mantra || ||
Microfilm Details
Reel No. A 619/22d
Date of Filming 28-08-1973
Exposures 35
Used Copy Kathmandu
Type of Film positive
Remarks This MS is to be found on exp. 33; Exps. 1and 35, 2 and 5, 3 and 4, 15 and 34 are same; = A 1240/7
Catalogued by KT/JM
Date 22-06-2005