A 62-7 Bhagavannāmakaumudī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 62/7
Title: Bhagavannāmakaumudī
Dimensions: 31.5 x 12.5 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: NAK 5/1917
Remarks:


Reel No. A 62/7

Inventory No. 7406

Title Bhagavannāmakaumudῑ

Remarks

Author Lakṣmīdhara

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 12.5 cm

Binding Hole(s)

Folios 30

Lines per Page 11

Foliation figures in middle right-hand margin of the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1917

Manuscript Features

Excerpts

«Beginning:»'


oṃ namaḥ śrīkṛṣṇāya namaḥ ||


aṃhaḥ saṃharad akhilaṃ

sakṛd udayād eva sakalalokasya ||

taraṇir iva timirajaladhiṃ

jayati jaganmaṅgalaṃ harer nāmaḥ || 1 ||


kāruṇyāmṛtanirjharaḥ surasarij janmākaraḥ śrīvadhū-

nīlābjaṃ vrajakāminīkucataṭī kastūrikāsthāpakaḥ ||

uttaṃsaḥ surayoṣitāṃ munumano ramyauṣadhīpallavo

yasyāṃghrisuravallabhaḥ sa jayati śrīpuṇḍarīkapriyaḥ ||


kararuhakuliśair dviṣatāṃ

caraṇāṃbujaṃ nakharakāntibhi bhajatāṃ

hṛdayagranthīn bhindan

manasi nṛsiṃhaḥ samullasati (fol. 1v1–4)


«End:»


|| api ca ||


svapādapaṅkeruhaśīkarasya

nimajya māhātmyamahārṇave yaḥ ||

dadhau punas taṃ svayam eva maulau

sa no gurus tat kuladaivatan naḥ ||


yadaṃghrinakhamaṇḍalād vigalitasya pūrvvaṃ punar

yadīyakavarībhavārṇavam upeyuṣaḥ pāthasaḥ |

aśeṣajagadaṃ hasāṃ kim api nāma nirsojanaṃ (!)

padāmṛtamahāmbudheḥ kimuta nāma tasyaiva naḥ ||


nādhāya kiṃcid apanīya na kiṃcid atra

svātmaiva yena sukhasindhur gādharodhaḥ |

āviskṛtā karuṇayā karavai kimasya

tan nāmni magnam idam eva mano stu pūjā ||


jhagiti jagatāmaṃha(!) sthalīn dahan dahano mahān

daha ca dhvānta dhvāntadhvaṃsaṃ nayan nabhaso maṇiḥ |


kiraṇalaharī cāndrī cetaḥ cakoracamatkṛtir bhavatu bhavatāṃ nāma jyotir mude madana ihaḥ || || (fol. 29v8–29r1)


«Colophon(s):»


iti śrīmad anantānanda raghunāthaparamahaṃsaparivrājakācāryyapādapadmopajīvinaḥ

śrīmannṛsiṃhasūnoḥ śrīlakṣmīdharasya kṛtau śrībhagavannāmakaumudyāṃ nāmasaṃkīrttanasyaiva

puruṣārthatvapratipādakanāma tṛtīyaḥ paricchedaḥ samāptaḥ || 3 || (fol. 29r1–3)


Microfilm Details

Reel No. A 62/7

Date of Filming none

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 20-09-2012

Bibliography