A 622-19 Dalapūjāpaddhati
Manuscript culture infobox
Filmed in: A 622/19
Title: Bhairavapūjāpaddhati
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:
Reel No. A 622/19
Inventory No. 9410
Title Dalapūjāpaddhati
Remarks
Author
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 28.0 x 9.3 cm
Binding Hole
Folios 96
Lines per Folio 6
Foliation figures in the middle of the right-hand margin on the verso
Place of Copying Bhaktapur
King Bhūpatīndra Malla
Place of Deposit NAK
Accession No. 1/530
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrī 3 mahāgaṇeśāya namaḥ ||
śrīgurupādukābhyāṃ namaḥ
śrī 3 mahā(2)bhairavāya namaḥ || ||
dalapūjāyā parddhati || ||
yajamāna puṣpabhājana || a(3)dyādi || vākya ||
yajamānsaya mānavagotra, śrīśrījayabhūpatīndramallavarmmaṇa(4)ḥ śrī 3 akāśamahābhairaprītyarthaṃ svasainya rakṣaka parasainya bhañjanani(5)mityarthaṃ katuṃ puṣpabhājanaṃ samarppayāmi || || (fol. 1v1–5)
End
svā(2)na biya ||
kvākāśaḥ kva samīranaḥ kva dahanaḥ kvāpakva viśvabharāḥ
kva bra(3)hmā ko janārddanaḥ kva bhū⟪ta⟫jagaḥ kvanda(!)
kva devāsurāḥ kalpāntā labhaṭīnata (4) pramuditaḥ śrīsiddhiyogeśvaraḥ
krīḍā nāṭakanāyako vijayate devo mahā(5)bhairavaḥ || ||
svāna mālakostā biyaḥ || ||
hraḥ astrāya phaṭ ||
thva mantrana (6) bali thvaya || nośiya || bali ||
bhokaruyaḥ || sākṣi thāyaḥ || ||
(fol. 96r1–6)
Colophon
iti śrī 3 mā(96v1)māhbhairavāya | dalapūjāparddhati samāptaḥ || ||
śrīśrībhūpatīndramallade[[va]]sa (2) khaḍgasiddhirastuḥ || śubham astu sadāsarvvadā || || ۞ || || (fol. 96r6–96v2)
Microfilm Details
Reel No. A 622/19
Date of Filming 06-09-1973
Exposures 108
Used Copy Kathmandu
Type of Film positive
Remarks = A 866/22–A 967/1
Catalogued by JM/KT
Date 12-03-2007