A 624-12(3) Caṅguyā dhvajā chāyāyā vidhi
Manuscript culture infobox
Filmed in: A 624/12
Title: Vāstupūjā
Dimensions: 17.7 x 8.5 cm x 15 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/698
Remarks:
Reel No. A 624-12(3)
Inventory No. New
Title Caṅguyā dhvajā chāya vidhi
Remarks This is the third part of a MTM which also contains the text the Gṛhapratisthāvidhi and Hāthārapūjāvidhi.
Author
Subject Karmakāṇḍa
Language Newari
Manuscript Details
Script Newari
Material thyasaphu
State complete
Size 17.7 x 8.5 cm
Binding Hole
Folios 15
Lines per Folio 13
Foliation
Place of Deposit NAK
Accession No. 1/1696/698
Manuscript Features
The MS contains the following texts:
- A 624-12(1) Gṛhapratiṣṭhāvidhi
- A 624-12(2) Hāthārapūjāvidhi
- A 624-12(3) Caṅguyā dhvajā chāyāyā vidhi
Excerpts
Beginning
❖ caṅguyā dhvajā chāyāyā vi(2)dhi ||
yajñamaṇḍapasa bali bi(3)ya || kvāṭache pāṭa 1 || caṇḍe(4)śvarī pāṭa 1 || bheraju pāṭa (5) 1 || kāphāti vārāhi mūla(6)na pāṭa 1 || nāṭeśvara (7) pāṭa 1 || etā vaiṣṇavī mūla(8)na pāṭa 1 || thānarāṣu pāṭa (9) 1 || karaṃka pāṭa 1 || dumāju (10) pāṭa 1 || taleju pāṭa 1 || || (exp. 16left1–10)
End
santi li (10) socākakherasa khāsisa (11) jā thuyake ||
bhevata pāṭa 3 (12) mūla dathu kṣetra || javalāsa (13) kaphāti vārāhi mūla || kha(17left1)valāsa etā vaiṣṇavī mūla(2)na || samaya ju 3 dhārā gva(3)ḍa 3 ||
dāte java, khava bo(4)syaṃ te || bali vidhitheṃ || ba(5)li choya thāya 2 sa ||
dava(6)the sakalasyanaṃ, bhojya yā(7)ya māla || || (exps. 16right9–17left7)
Colophon
thvate caṅguyā (8) dhvajā chāyāyā vidhi samā(9)ptaḥ || e || e || (10)
samvat 802 phālguṇa kṛ(11)ṣṇa ⟪9⟫ 9 liṣitaṃ, karmmā(12)cārya, jayasiṃha || || (13) śubhaṃ, bhavatu sarvvadā || || (exp. 17left7–13)
Microfilm Details
Reel No. A 624/12c
Date of Filming 12-09-1973
Exposures 19
Used Copy Kathmandu
Type of Film positive
Remarks The text is on exps. 16left–17left.
Catalogued by JM/KT
Date 05-03-2007