A 73-20 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 73/20
Title: Tarkasaṅgraha
Dimensions: 23.5 x 12.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6651
Remarks:


Reel No. A 73-20 Inventory No. 77160

Title Tarkasaṃgraha

Author Annambhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 12.5 cm

Binding Hole none

Folios 10

Lines per Folio 10–11

Foliation figures in the lower right-hand margin and in the upper left-hand margin under the abbreviation tarka on the verso; in the upper right-hand margin the word saṃgraha is written, thus yielding the complete title of the work.

Scribe Rāmacandra

Place of Deposit NAK

Accession No. 5/6651

Manuscript Features

Excerpts

Beginning

śrīveṃkateśāya namaḥ || śubham astu ||

nidhāya hṛdi viśveśaṃ vidhāya guruvaṃdanaṃ ||

(2) bālānāṃ sukhabodhāya kriyate tarkasaṃgrahaḥ || 1 ||

dravyaguṇaka⁅r⁆masāmānya(3)viśeṣasamavāyābhāvāḥ sapta (!) padārthāḥ ||

tatra dravyāṇi pṛthivyaptejovāyvā(4)kāśakāladigātmamanāṃsi navaiva || (fol. 1v1–4)

End

anādi sāṃtaḥ prāgabhāvaḥ (5) utpatteḥ pūrvaṃ kāryasya || sādir anaṃtaḥ pradhvaṃsaḥ || utpatyanaṃtaraṃ kāryasya (6) traikālikasaṃsargāv⟪i⟫achinnapratiyogiko tyaṃtābhāvaḥ || yathā bhūta(7)le ghaṭo nāstīti || tādātmasaṃbadhāvachinnapratiyogiko (!) ⟪..⟩⟩ (8) nyonyābhāvaḥ || yathā ghaṭaḥ paṭo na bhavati ||

sarveṣā (!) padārthā(9)nāṃ yathāyathaṃ ukteṣv evāṃtarbhāvāt saptaiveti siddhaṃ ||

kaṇādanyāya(10)mattayor (!) bālavyutpattisidhaye ||

anaṃbhaṭṭena viduṣā racitas tarka(11)saṃgrahaḥ || 1 || (fol. 10v4–11)

Colophon

|| śrīrāmacaṃdra godāvaris⟪ā⟫aṃnidhe likhitaṃ || śrīsāṃbārpaṇam astuḥ || (fol. 10v11)

Microfilm Details

Reel No. A 73/20

Date of Filming not indicated

Exposures 13

Used Copy Berlin

Type of Film negative

Catalogued by DD

Date 11-08-2004

Bibliography