A 73-23 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 73/23
Title: Tarkasaṅgraha
Dimensions: 21 x 10.5 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: ŚS 1743
Acc No.: NAK 5/6659
Remarks:


Reel No. A 73-23 Inventory No. 77199

Title Tarkasaṃgrahadīpikā

Remarks an autocommentary on the Tarkasaṃgraha

Author Annambhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 10.5 cm

Binding Hole none

Folios 20

Lines per Folio 13

Foliation figures in the lower right-hand margin (on some of the folios the word rāma appears above the figure) and in the upper left-hand margin under the abbreviation tarkasaṃ. (or dīpi() on some of the folios) on the verso

Date of Copying ŚS 1743

Place of Deposit NAK

Accession No. 5/6659

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ śrīlakṣmīnarasiṃhāya namaḥ oṃ

viśveśvaraṃ sāṃbamūrttiṃ praṇipatya girāṃ guruṃ

ṭīkāṃ (2) śiśuhitāṃ kurve tarkasaṃgrahadīpikāṃ 1

cikīrṣitasya graṃthasya nirvighne⟪na⟫parisamāptyarthaṃ śiṣṭācārānumi(3)taśrutibodhitakartavyatākaṃ iṣṭadevatānamaskāralakṣaṇaṃ maṃgalaṃ śiṣyaśikṣārthaṃ nibadhnan cikīrṣitaṃ (4) pratijānīte nidhāyeti (fol. 1v1–4)

End

nityanaimittikair eva kurvāṇo duritakṣayaṃ

jñānaṃ ca vimalīkurvann abhyasena (!) ca pācayet

a(11)bhyāsāt kvacijñānaḥ (!) kaivalyaṃ labhate nara

ityādinā karmaṇo jñānasādhanatvapratipādanāt jñānadvāraiva mokṣa(12)sādhanaṃ na sākṣāt tasmāt padārthajñānāt paramaprayojanaṃ mokṣa iti sarvaṃ ramaṇīyaṃ (fol. 20v10–12)

Colophon

iti annaṃbhaṭṭena viraci(13)tā tarkasaṃgrahaṭīkā samāptā || cha || śake 1743 vṛṣā nāma saṃvatsare śrāvaṇa(śukla)pratipadyāṃ ravivāsare dīpi[[kā]]le(14)khanaṃ samāptaṃ | cha | śrīrāmacaṃdrārpaṇam astu || śrī || cha || cha || cha || cha || cha || cha || cha || (fol. 20v12–14)

Microfilm Details

Reel No. A 73/23

Date of Filming not indicated

Exposures 23

Used Copy Berlin

Type of Film negative

Remarks Fol. 14 is wrongly placed after fol. 16 and has been microfilmed in this order (exps. 17–18).

Catalogued by DD

Date 11-08-2004

Bibliography