A 73-5 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 73/5
Title: Tarkasaṅgraha
Dimensions: 23.5 x 8 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: SAM 1622
Acc No.: NAK 1/380
Remarks: b Annambhaṭṭa; A 1326/32


Reel No. A 73-5

Inventory No.: 77172

Title Tarkasaṃgraha

Author Annambhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.5 x 8.0 cm

Binding Hole none

Folios 8

Lines per Folio 8

Foliation figures in the lower right-hand margin under the word rāma and in the upper left-hand margin under the abbreviation ta. saṃ. on the verso

Scribe Candreśvara (together with?) Bhāskara

Date of Copying ŚS 1620 (?)

Place of Deposit NAK

Accession No. 1/360

Manuscript Features

On the index card kept in the NGMCP office in Hamburg, the date of the MS is given as SAM 1622. On the microfilm copy of the MS (A 73/5), it is difficult to decipher the passage containing the date. If the text reads indeed śāke dyvakṣiṛtugotrā°, this could mean ŚS 1620 (with gotra standing for 1 and dyu for 0), i.e. 1698 AD.

Excerpts

Beginning

|| śrībhavānīśaṃkarābhyāṃ namaḥ ||

|| nidhāya hṛdi viśveśaṃ vidhāya guruvaṃdanaṃ ||

bālānāṃ sukhabodhā(2)ya kriyate tarkasaṃgrahaḥ || 1 ||

dravyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ saptai[[va]] padārthāḥ ||

tatra dravyā(3)ṇi | pṛthivyaptejovāyvākāsakāladigātmamanāṃsi navaiva ||

rūparasagaṃdhasparśasaṃkhyāparimānapṛ(4)thaktvasaṃyogavibhāgaparatvāparatvagurutvadravatvasnehaśabdabuddhisukhaduḥkhechādveṣaprayatnadharmādharma(5)saṃskārāś ca⟪|⟫turviṃśatiguṇāḥ || (fol. 1v1–5)

End

anādi sāṃtaḥ prāgabhāvaḥ || utpatteḥ pūrvaṃ kārya(10)sya || sādir aṇaṃtaḥ pradhvaṃsābhāvaḥ || utpattyanaṃtaraṃ kāryasya || traikālikasaṃsargāvachinnapratiyogiko tyaṃtābhāvaḥ || yathā bhūtale ghaṭo nā(11)stīti || tādātmyāvachinnapratiyogiko ʼnyonyābhāvaḥ || yathā ghaṭa paṭo na bhavati iti ||

sarveṣāṃ api padārthānāṃ yathā⁅yatham ukteṣv⁆ āṃtarbhā(fol. 8v1)vāt (!) saptaiva padārthā iti siddham ||

⟪.. .. ..⟫[[kaṇāda]]nyāyamata⁅y⁆o bālavyutpatisiddhaye ||

annaṃbhaṭṭena viduṣā racitas tarkasaṃgrahaḥ || 1 || (fol. 8r9–8v1)

Colophon

|| iti śrīa(2)nnabhaṭṭena viracitas tarkasaṃgrahaṃ (!) saṃpūrṇaṃ samāptaṃ || śrīsubham astuḥ || || śrībha(vā)nī || || śāke (dyva)kṣiṛtu(gotr)ālikhac caṃdreśvare(ṇa vai ||) (3) bhāskareṇa samāyuktaṃ pustakaṃs (!) tarkasaṃgrahaṃ (!) || ❁ || śrībhavānī vijayate || || || || || || || || || || || || (fol. 8v1–3)

Microfilm Details

Reel No. A 73/5

Date of Filming not indicated

Exposures 11

Used Copy Berlin

Type of Film negative

Catalogued by DD

Date 04-07-2004

Bibliography