A 74-22 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 74/22
Title: Tarkasaṅgraha
Dimensions: 28.5 x 11.5 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1331
Remarks:


Reel No. A 74-22 Inventory No. 77200

Title Tarkasaṃgraha

Author Annambhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; only fol. 1 is missing.

Size 28.5 x 11.5 cm

Binding Hole none

Folios 19

Lines per Folio 9–10

Foliation figures in the lower right-hand on the verso

Place of Deposit NAK

Accession No. 1/1331

Manuscript Features

The MS is full of scribal errors.

Excerpts

Beginning

kimartham apūrvvagraṃthaḥ kriyataṃ ity ata āha || bālānām iti || teṣām itivistṛtatvād ata bālānāṃ bodha na bhavatī(2)ty arthaḥ || grahaṇadhāraṇapaṭur bbālaḥ || na tu stanaṃdhayaḥ | kiṃ kṛtvā kṛtyata ity ata āha || nidhāyeti || viśvesvaṃ ja(3)ganniyaṃtāra hṛdi nidhāya || nitarāṃ sthāpayitvety arthaḥ | padārthā⁅n⁆ vibhajate || (fol. 2r1–3)

End

nityanaimitikair eva kurvāṇo duritatakṣayaṃ |

jñānaṃ ⁅c⁆a vimarlikurvann abhyāsena ca pātayet |

abhyāsā(3)t pakvavijñāt kaivalyaṃ lalabhate nara

dratyādinā karmaṇo jñānasādhakatvapratipādanāt || jñānadvāṃraiva karma mo(4)kṣasādhanaṃ | na sākṣāt smā sadārthajñānān mokṣaḥ | paramaprayojanam iti sarva ramaṇīyaṃ || (fol. 19r2–4)

Colophon

|| iti śrīmada(5)nnabhaṭṭopādhyāyakṛtattarkasaṃgrahadīptikā samāptāḥ || || śubham astu || || cha || cha || (fol. 19r4–5)

Microfilm Details

Reel No. A 74/22

Date of Filming not indicated

Exposures 20

Used Copy Berlin

Type of Film negative

Remarks Fol. 19v, which is likely to have been blank, has not been microfilmed.

Catalogued by DD

Date 02-07-2004

Bibliography