A 74-37 Tarkabhāṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 74/37
Title: Tarkabhāṣā
Dimensions: 26.5 x 11.5 cm x 34 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5602
Remarks: b Keśava Miśra; A1373/4 (f


Reel No. A 74-37 MTM Inventory No.: 77081

Title Tarkabhāṣā

Author Keśava Miśra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing folio: 15v–16r

Size 26.5 x 11.5 cm

Folios 34

Lines per Folio 9

Foliation figures in the upper left-hand margin and lower right-hand margin of the verso; marginal title tarkabhā. and ṣā is situated on the upper left-hand and upper right-hand margin

Place of Deposit NAK

Accession No. 5/5602

Manuscript Features

On exp. 25 is written Tarkabhāṣā

available folios: 1v–34v and text is nearly to end.

Excerpts

Beginning

|| śrīgaṇādhipataye namaḥ || śrīhanumat (!) brahmaṇe namaḥ || śrīkāśīviśveśvarāya namaḥ || gautamāya namaḥ ||

(2) bālo pi yo nyāyanaye praveśam

alpena vāṃchaty alasaḥ śrutena || 

saṃkṣiptayuktyanvitatarkabhāṣā

prakā(3)śyate tasya kṛte mayaiṣā || 1 ||

pramāṇaprameyasaṃśayaprayojanadṛṣṭāṃtasiddhāṃtāvayavatarka­nirṇayavā(4)dajalpavitaṃḍāhetvābhāsachalajātinigrahasthānānāṃ tat[t]vajñānān niśreyasādhigamaḥ (!) || (5) iti nyāyasyādimaṃ sūtram || (fol. 1v1–5)

End

viśeṣyāsiddho yathā ||

śabdo ⟨a⟩nitya, aśparśatve sati dravyatvād i(9)ti || atrāpi viśiṣto hetuḥ || na ca viśeṣyābhāve viśiṣṭasya svarūpam asti viśiṣṭahetur api nā(10)sty eva || 

asamarthaviśeṣaṇā⟨ṃ⟩siddho yathā || 

śabdo nityo guṇatve satyakāraṇatvād iti || atra viśeṣa- (fol. 34v8–10)

Colophon

Microfilm Details

Reel No. A 74/37

Date of Filming not indicated

Exposures 58

Used Copy Kathmandu

Type of Film positive

Remarks text begins from the exp. 26; two exposures of fols.17v–18r

Catalogued by MS/SG

Date 03-11-2004

Bibliography