A 75-2 Tarkabhāṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 75/2
Title: Tarkabhāṣā
Dimensions: 23.5 x 10 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5608
Remarks:


Reel No. A 75-2 Inventory No. 77086

Title Tarkabhāṣāvyākhyā

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing folios: 24 and 25; damaged

Size 10.0 x 24.2 cm

Folios 40

Lines per Folio 8–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation caṃnaṃbhaṭī and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/5608

Manuscript Features

The last side of the manuscript, fol. 42v, is illegible.

Excerpts

Beginning

śrīgurubhyo namaḥ ||

śrīrāmo jayati ||

sakṛn natvāpi yaṃ loko labhate śāṃtisaṃpadaḥ ||

(sa naḥ pāyāt) (2) pāpebhyo yogānaṃdanṛkeśarī || 1 ||

bhavasaṃcitapāpaughavidhvaṃsanavicakṣaṇaṃ ||

vighnāṃdhakārabhā(3)svaṃtaṃ vighnarājam ahaṃ bhaje || 2 || (fol. 1v1–3)

tarkabhāṣeti || tarkaḥ tarkaśāstraṃ pramāṇādayaḥ padārthā īdṛglakṣa(7)ṇā iyaṃta eveti teṣāṃ kathanaṃ || yadvā tarkaśabdena pramāṇādayaṃ padārthā upalakṣyaṃte te bhāṣyaṃte yatra (8) yayeti vā sā tarkabhāṣety arthaḥ || (fol. 1v6–8)

End

tac ceti || sākṣād apy avadhānenety arthaḥ || sākṣācchabdavyāvarttyam āha ||

(nā)(10)rthadvāreti || phalitam āha || tenāyam iti || yena padānām ākāṃkṣāditritayopetatā sādhitā tena tādṛśānāṃ padānāṃ samū(11)ho vākyam ity arthaḥ || nanu padānāṃ samūho vākyam ity uktaṃ padaṃ kiṃ tatrāha || padaṃ ceti ||

nanu varṇasamūhaḥ padam ity uktaṃ (fol. 42r9–11)

Colophon

Microfilm Details

Reel No. A 75/2

Exposures 42

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 16v–17r

Catalogued by BK/SG

Date 25-11-2004

Bibliography