A 8-5 Padmapurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 8/5
Title: Padmapurāṇa
Dimensions: 72 x 6 cm x 215 folios
Material: palm-leaf
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/6463
Remarks: Bhūmikhaṇḍa; A 1366/3

Reel No. A 8-5

Inventory No. 42049

Title Padmapurāṇa Bhūmikhaṇḍa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete but damaged

Size 72 x 6 cm

Binding Hole one in the centre

Folios 214

Lines per Folio 5

Foliation Numerals in left margin of verso

Place of Deposit NAK

Accession No. 5-6463

Manuscript Features

On fol. 1r in two lines:

brahmacaryyaṃ tathā satyaṃ tapo dānaṃ tathaiva ca |
niyamaṣ ca kṣamāśauce ’hiṃsā śāntis tathaiva ca ||
asteyañ ceti daśabhir dharmmaḥ sāṅgo ’bhijāyate ||

Excerpts

Beginning

❖ oṁ namo bhagavate vāsudevāya ||

nārāyaṇan namaskṛtya narañ caiva narottamam |

devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet ||

ṛṣaya ūcuḥ ||

śṛṇu sūta mahābhāga sarvvatatvārthakovida |

sandeham āgataṃ praṣṭuṃ dāruṇaṃ buddhināśanam |

kecit paṭhanti prahlāda(ṃ) purāṇeṣu dvijottamāḥ |

yat svadharmmāhitenāpi keśavaḥ parito rccitaḥ |

devāsuraṃ kathaṃ prāpto (!) hariṇā sa ha(ni)ṣyate |

nihato vāsudevena praviṣṭo vaiṣṇavīn tanum ||

ṣrīsūta uvāca ||

pratnam enaṃ purā jātaṃ kṛtaṃ vyāsena dhīmatā |

brahmaṇā kathitaṃ pūrvvaṃ vyāsasyāgre svayaṃ punaḥ |

tam eva hi pravakṣyāmi bhavatām agrato dvijāḥ | (fol. 1v1–2)

Supply from A 1366/3, this is not readable.

End

dvātriṃśatisahasrāṇāṃ saṃhitā padmasaṃjñikā |

dharmmākhyā kathyate sā tu dvāparasya mahāmate |

dvādaśaiva sahasrāṇāṃ padmākhyā satsusaṃhitā |

kalau yuge paṭhiṣyanti mānuṣā viṣṇutatparāḥ | etc.

dvādaśaiva sahasrāṇi nāśaṃ yāsyanti sattamāḥ |

kalau yuge tisaṃprāpte prathamaṃ hi bhaviṣyati |

bhūmikhaṇdaṃ naraḥ śrutvā sarvvapāpaiḥ pramucyate |

mucyate sarvvarogebhyaḥ sarvvarogaiḥ pramucyate |

anyam evaṃ parityajya japan dānan tathā śrutam |

śrotavyaṃ hi prayatnena padmākhyaṃ pāpanāśanam |

prathamaṃ sṛṣṭikhaṇḍaṃ hi dvitīyaṃ bhūmisaṃjñakam |

gopradānasahasrasya phalaṃ labhati mānavaḥ ||    || (fol. 214r2–4)

Colophon

iti śrīpadmapurāṇe bhūmikhaṃḍaṃ samāptaṃ ||    ||

śubham astu || śrīr astu || yathā dṛṣṭaṃ tathā likhitetyādi || (fol. 214r)

Microfilm Details

Reel No. A 8/5

Exposures 217

Used Copy Kathmandu

Type of Film positive

Remarks = A 1366/3

Catalogued by DA

Date 29-01-2003