A 843-12 Dīdhiti

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 843/12
Title: Dīdhiti
Dimensions: 28 x 10.2 cm x 197 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/686
Remarks: w Ṭīkā; B 698/14


Reel No. A 843/12

Inventory No. 19397

Title Dīdhitiṭīkā

Remarks

Author Bhavānanda

Subject Nyāya

Language Sanskrit

Text Features different aspects of the tattva

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing

Size 28.5 x 10.2 cm

Binding Hole

Folios 165

Lines per Folio 9

Foliation numbers in both margins of the verso

Place of Deposit NAK

Accession No. 4/686

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

śrī goviṃdaparāṃbhoja nakha caṃdra marīcayaḥ |
saṃstamasyaṃdhe mamasaṃtvavalaṃvanaṃ 1

namaskṛtya guru sarvānnigūḍhaṃ maṇidīdhitau |
śrī bhavānaṃda siddhāṃta vāgīśena prakāśyate | 2 |

oṃ nama iti | paramātmane | sarvotkṛṣṭhātmane namaḥ | utkarṣacca jagataḥ sṛṣṭisthiti pralayakartṛtvaṃ nanu ekarupasya kathaṃ sṛṣṭyādi vicitrayaṃ kāritvaṃ tatrāha | oṃ miti | (fol. 1v1–4)

End

tādṛśaṃ pratiyogitvaṃ vā upādhitā ghaṭasaṃvaṃdhāvachinnaṃ grāhyaṃ | tena dhūmavān vanher ityādau saṃyogena dhūma vāpakasya vanhyāde(!) sādhanavatsarva vipakṣaniṣṭha samavāyaṃ saṃvaṃdhāvachinnābhāva(!) pratiyogitātivyādhiḥ | yathā śrutatyāge vījam āha | evaṃ ceti | satrāyā abhede pīti | rupatvābhāva viśiṣṭa sattāto dravyatva viśiṣṭa sattātyābhedena vyāvarttaka ------------------ /// (fol. 194v7–9)

Microfilm Details

Reel No. A 843/12

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks The same manuscript is photographed on B 698/14.

Catalogued by SG

Date 27-12-2004