A 858-18 Praśnopaniṣad
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 858/18
Title: Praśnopaniṣad
Dimensions: 23.3 x 10.9 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4686
Remarks: B 68/20
Reel No. A 858-18 Inventory No. 54592
Title Praśnopaniṣad
Remarks
Subject Upaniṣad
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 23.3 x 10.9 cm
Folios 10
Lines per Folio 9
Foliation figures in the upper left-hand margin under the abbreviation praśno. and in the lower right-hand margin under the word sāṃba on the verso
Scribe
Date of Copying
Place of Copying
King
Owner / Deliverer
Place of Deposit NAK
Accession No. 5/4686
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || hariḥ oṃ ||
bhadraṃ karṇebhiḥ śṛṇuyāma devā bhadraṃ paśyemākṣabhir yajatrāḥ ||
sthirair aṃgais tuṣṭuvāṃsas tanūbhir vyaśema devahitaṃ yadāyuḥ ||
svasti naḥ iṃdro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ ||
svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu ||
oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ || hariḥ oṃ ||
sukeśā ca bhāradvājaḥ śaibyaś ca satyakāmaḥ sauryāyaṇī ca gārgyaḥ kausalyaś cāśvalāyano bhārgavo vaidarbhiḥ kabaṃdhī kātyāyanas te haite brahmaparā brahmaniṣṭhāḥ paraṃ brahmānveṣamāṇā eṣa ha vai tat sarvaṃ vakṣyatīti || te ha samitpāṇayo bhagavaṃtaṃ pippalādam upasannās tān ha ṛṣir uvāca || (fol. 1r1–1v2)
End
te tam arcayaṃtas tvaṃ hi naḥ pitā yo smākam avidyāyāḥ paraṃ pāraṃ tārayasīti namaḥ paramaṛṣibhyo namaḥ paramaṛṣibhyaḥ || 6 || oṃ bhadraṃ karṇebhiḥºº || [[oṃ]] svastinaºº || oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ || || (fol. 10r1–5)
Colophon
iti praśnopaniṣat samāptā || ❁ || ❁ || ❁ || ❁ || (fol. 10r5)
Microfilm Details
Reel No. A 858/18
Date of Filming 05-06-1975
Exposures 14
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 5v–6r
Catalogued by BK
Date 18-05-2007
Bibliography