A 88-27 Jābālopaniṣad
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 88/27
Title: Jābālopaniṣad
Dimensions: 20 x 10.5 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4373
Remarks:
Reel No. A 88-27 Inventory No. 24421
Title Jābālopaniṣad
Remarks + śvetāśvetataropaniṣad
Author
Subject Upaniṣad
Language Sanskrit
Text Features
Manuscript Details
Script Devanagari
Material paper
State incomplete / damage
Size 20.0 x 10.5 cm
Folios 16
Lines per Folio 8
Foliation figures in the both margins of the verso.
Illustrations
Scribe
Date of Copying
Place of Deposit NAK
Accession No. 5/4373
Used for edition no/yes
Manuscript Features
Marginal Title jāºº loºº / śveºº uºº / uºº in the left margins of the verso
Stamp Nepal National library
Excerpts
Beginning
śrīgaṇeśāya namaḥ || atha jābālopaniṣat ||
oṃ bṛhaspatir uvāca
yājñavalkyaṃ yadanu kurukṣetraṃ devānām devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanam avimuktaṃ vai kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ bramasadanaṃ tasmād yatra kvacana gacha (!) tattadebhi manye tetīdaṃ vai kurukṣetraṃ devānāṃ devayajanaṃ sarveṣāṃ bhūtānāṃ brahmasadanam atra hi jaṃtoḥ prāṇeṣūtkramamāṇeṣu rudras tārakaṃ brahma vyācaṣṭe yenāsāvamṛtībhūtvā mokṣī bhavati tasmād avimuktam eva niṣevatā vimuktaṃ na vimuṃca[[tya]]vam (!) evaiṣa yājñavalkyaḥ || 1 || (fol. 1v1–8)
End
atyāśramibhyaḥ paramaṃ pavitraṃ purovāca samyagṛṣisaṃgha juṣṭhaṃ(!) ||
vedāṃte paramaṃ purākalpa pracoditaṃ ||
nāpraśāṃtāya dātavyaṃ nāputrāyāśiṣyāya vā punaḥ ||
yasya deve parābhaktir yathādeve tathā gurau ||
tasyaite kathitāhyarthāḥ ||
prakāśaṃte mahātmanaḥ prakāśaṃte mahātmanaḥ iti || ❁ || (fol. 16r6:16v2)
Colophon
iti śvetāśvataropaniṣat samāptā || śrīkṛṣṇa (fol. 16v2)
Microfilm Details
Reel No. A 88/27
Date of Filming Not given
Exposures 17
Used Copy Kathmandu
Type of Film positive
Catalogued by SD/MS
Date 18-3-2004
Bibliography