A 88-33 Chāndogyopaniṣad
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 88/33
Title: Chāndogyopaniṣad
Dimensions: 16.5 x 7.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4710
Remarks:
Reel No. A 88-33 Inventory No. 13490
Title Chāndogyopaniṣad
Remarks
Author
Subject Upaniṣad
Language Sanskrit
Text Features
Manuscript Details
Script Devanagari
Material paper
State complete
Size 16.5 x 7.5 cm
Folios 11
Lines per Folio 8
Foliation figures in the right margins of the verso marginal title chāṃdogya and upani are in the left and right margin of the verso
Illustrations
Scribe
Date of Copying
Place of Deposit NAK
Accession No. 5/4710
Used for edition no/yes
Manuscript Features
Stamp Npal National Library
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śvetaketur hāruṇeyaś cāsanī brhayitovāca śvetaketo vasa brahmacaryaṃ na vai rasamyāsmat kulīno nanucya brahmabandhuriva bhavatīti saha dvādaśavarṣaḥ upetya caturvi guṃ śativarṣaḥ +vanvidhānadhītya mahāmanā anucāna mānīs stabdha eyāyata eha pitovāca śvetaketo yannu saumyedaṃ mahāmanā anucāna mānīs tabdho syu tatasmādśamaprākṣo enā śruta guṃ śrutaṃ bhavatyamataṃ mataṃ avijñātataṃ kathannubhagavaḥ sa ādeśo bhavatīti (fol. 1v1–8)
End
sa yadi tasya karttā bhavati tata evānṛtam ātmānaṃ kurute | sonṛtābhisaṃdho nṛte nātmānam aṃtarddhāya paraśuṃ taptaṃ pratigṛhṇāti sa duhyate tha hanyate tha yasi tasyā karttā bhavati tata eva satyam ātmānaṃ kurute sa satyābhisaṃdhaḥ satyenātmānam aṃtardhāya paraśuṃ tapta pratigṛhṇāti sa na dahyate tha mucyate sa yathā tatra nādāhyatai tadātmyam ida guṃ sarvaṃ tatsatya guṃ ātmā tatvamasi śvetaketo iti taddhāsya vijaviñāviti bījajñāviti || || 16 || || (fol. 11r1–7)
Colophon
|| iti ṣaṣṭhaḥ prapāṭhakaḥ || ❁ || ❁ || ❁ ||… (fol. 11r8)
Microfilm Details
Reel No. A 88/33
Date of Filming Not given
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by SD/MS
Date 18-03-2004
Bibliography