A 881-11 = A 283-3 Bhāgavatakathāsaṃgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 881/11
Title: Bhāgavatakathāsaṃgraha
Dimensions: 24 x 11 cm x 141 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5810
Remarks: A 283/3

Reel No. A 881/11 = A 283/3

Inventory No. 29622 = New

Title Bhāgavatakathāsaṃgraha

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 11.0 cm

Binding Hole(s)

Folios 3

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. ka., and again in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5810

Manuscript Features

Fols. 4–6 are available.


Excerpts

Beginning

ṣṇu yaśonāma brāhmaṇagṛhe kalkir bhāvī | tathānye ṛṣim anudevam anuputraprabhṛtam astū syāṃśāḥ | ke cid aṃśāvatārāḥ ke cit kalāvatārāḥ kiṃ tu tatra kṛṣṇas tu svayaṃ bhagavān | tuśabdāt rāmāvatāro pi pūrṇaḥ | etat trisaṃdhyaṃ paṭhitvā saṃsārabaṃdhān mucyate | sa idaṃ sṛjati pāti saṃharati ca | kas taṃ veda(ṃ) yasmin bhaktās teṣāṃ na punar janma ⟪ca⟫ | idaṃ bhāgavataṃ nāma purāṇaṃ sarvavedatulyaṃ sarvalokahitāya vyāsaś cakāra | (4r1–4)


End

aho yūyaṃ kathaṃ vyāmugdhāḥ sarvaṃ kālakṛtaṃ | īśvarasya vaśe lokāvāyor iva ghanāvalir iti | prajāḥ pāhi | eṣa nārāyaṇaḥ sākṣāt jagat saṃmohayan gūḍhaś carati | enaṃ brahmādyā api na jānaṃti | kiṃ tu cāsya ekāṃtabhakteṣu dayāṃ paśya | yatprāṇāṃs tyajato mama sākṣād āgataḥ | sa devadevau bhagavān pratikṣatāṃ | kalevaraṃ yāvad idaṃ hinomy ahaṃ | sūta uvāca | yudhiṣṭhiras tadā [[taṃ]] rājadha (6v9–12)


«Sub-Colophon»


|| iti saptamo dhyāyaḥ || 7 || (fol. 6r6)

Microfilm Details

Reel No. A 881/11

Date of Filming 18-08-1975

Exposures 6

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 25-05-2012

Bibliography