A 881 12 Bhāgavatpurāṇa and Bhāvārthadīpikā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 881/12
Title:
Dimensions:
Material: paper?
Condition:
Scripts: [[|]]
Languages: [[|]]
Subjects: [[|]]
Date:
Acc No.: NAK /
Remarks:

Reel No. A 881/12

Inventory No. New

Title Bhāgavatpurāṇa and Bhāvārthadīpikā

Remarks

Author Vyāsa and Śrīdharasvāmi

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.9 x 15.1 cm

Binding Hole(s)

Folios 4

Lines per Folio 11–13

Foliation figures on the verso, in the left hand margin under the abreviation bhā.pra.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2752

Manuscript Features

This manuscript contains some folios of other text at the end.

The text begins from the sixth skandha / seventh adhyāya / fourteenth sloka.

Excerpts

«Beginning of the root text »


ko gṛdhyet paṃḍito lakṣmīṃ triviṣṭapapater api ||

yayāha⟨ṃ⟩m āsuraṃ bhāvaṃ nīto ʼdya bibudheśvaraḥ || 12 ||


ye pārameṣṭhyaṃ dhiṣaṇam adhitiṣṭan na kaṃcana ||

pratyuttiṣṭhed iti brūyur dharmaṃ tena paraṃ viduḥ || 13 ||


teṣāṃ kupathadeṣṭṛṇāṃ patatāṃ tamasi hy adhaḥ ||

ye śraddadhyur vacas te vai majjaṃty aśmaplavā iva || 14 || (25v4–6)


«Beginning of the commentary»


bibudhānāṃ sātvikānāṃ devānām īśvaro ʼpy ahaṃ || 12 ||

nanu siṃhāsanastho rājābhyutthānaṃ na kuryād iti vṛddhā vadaṃti tatrāha ya iti dvābhyāṃ dhiṣaṇam āsanaṃ || 13 || kupathaṃ diśaṃtīti kupathadeṣṭāras teṣāṃ vacaḥ aśma[[ma]]yaḥ plavvo yeṣāṃ te yathāmajjataṃ plavam anumajjaṃti tadvat || 14 || (fol. 25v1–2)


«End of the root text»


gade ʼśanisparśanavisphuliṃge

niṣpiḍḍhi niṣpiṃḍhyajittapriyāsi ||

kumāṃḍavaināyakayakṣarakṣo

bhūtagrahāṃś cūrṇaya cūrṇayārīn || 22


tvaṃ yātudhānapramathapretamātṛ

piśācavipragrahaghoradṛṣṭīn ||

dareṃdra vidravaya kṛṣṇapūrito

bhīmasvano ʼrer hṛdayāni kaṃpayan || 23 ||(fol. 28v8–10)


«End of the commentary»


ahaṃ acyutasya dāsaḥ | ataḥ kūṣmāṇḍādīn niṣpiṃḍhi niṣpiṃḍhi saṃcūrṇaya saṃcūrṇaya || arīṃś ca cūrṇaya [[cūrṇaya]]sarvatra vīpsā atiśīghratvāya || 22 || he dareṃdra pāṃcajanya tvaṃ yātudhā[nā]dīn vidrāvaya || vipragrahāḥ brahmarākṣasāḥ ye ʼnye ca ghoradṛṣṭayas tān 23 (fol. 28v12–14)


Colophon

Microfilm Details

Reel No. A 881/12

Date of Filming 18-08-1975

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 29-05-2012

Bibliography