A 888-10 Tarkabhāṣā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 888/10
Title: Tarkabhāṣā
Dimensions: 32 x 10.1 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1811
Remarks:

Reel No. A 888/10

Inventory No. 77093

Title Bhāvārthadīpikā

Remarks a commentary Bhāvadīpikā by Gaurīkānta Bhaṭṭācārya on the Tarkabhāṣā of Keśava miśra

Author Gaurīkānta Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 32.0 x 10.1 cm

Binding Hole

Folios 3

Lines per Folio 12–13

Foliation figures in upper left-hand and lower right-hand margin on the verso under the abbreviation ta. bhā. ṭī gau and word śivaḥ

Place of Deposit NAK

Accession No. 4/1811

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

oṃ
tatsad ebhiḥ pratipāditāya
nityākhilecchākṛtidhīyutāya |
līlāghanaśyāmakalevarāya
namos tu (2) tasmi jagadīśvarāya || 1 ||

ujvalātarkabhāṣāyā iyaṃ bhāvārthadīpikā ||
bhaṭṭācāryeṇa dhīreṇa gaurīkāntena tanyate || 2 ||

mātar bhārati he śiromaṇivaro vyākhyānasatkauśalāt
sāhaṃ(3)kāratayaiva keśavakṛtivyākhyāsu kiṃ lajjase |
karpūrapracurollasatkhadirayuk tāmbūlajo †bādhare†
rāgo pāvakajo ʼthavā yadi tadā kā nāma śobhākṣatiḥ || 3 || (fol. 1v1–3)

End

tatrāpadārthatāvacchedakabhedābhāvena dvandvāviṣayatvāt | dvandvaviṣaya eva tadvādhakasyaikaśe(13)ṣasya pravṛttatvād iti cen na || ghaṭā ity ādau padārthatāvacchedakabhedābhāve pi. akṣā ity ādau nānārthasthale indriyatvavibhītakatvapāśatvādirūpapadārthatāvacchedakabhedasattvena tatraiva–///
(fol. 3v12–13)

Microfilm Details

Reel No. A 888/10

Date of Filming 04-07-1984

Exposures 4

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 14-11-2005