A 893-2(1) Ῑśvaragītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 893/2
Title: Ῑśvaragītā
Dimensions: 43.7 x 10.7 cm x 124 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/951
Remarks:


Reel No. A 893-2 MTM Inventory No.: 24368

Title Ῑśvaragītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 10.7 x 43.7 cm

Folios 17

Lines per Folio 9

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/951

Manuscript Features

Excerpts

Beginning

(oṃ namaḥ śivāya || ṛṣaya ūcuḥ ||)

bhavatā kathitaḥ samyak bharggaḥ svāyambhuvas tataḥ ||

brahmāṇḍasyāsya vistāro manvantaraviniścayaḥ || 

tatraiśvarośvaro devo varṇṇibhir ddharmmatatpa(2)raiḥ |

jñānayogaratair nnityam ārādhyaḥ kathitas tvayā ||

tadvad āśeṣasaṃsāraṃ duḥkhanāśanam uttamaṃ |

jñānaṃ brahmekaviṣayaḥ (!) yena paśyema tatparaṃ ||

tvaṃ hi nārāyaṇā (!) sakṣāt kṛṣṇa(3)dvaipāyanāt prabhoḥ |

avāptākhilavijñānas tu tvāṃ pṛcchāmahe punaḥ | (fol. 1v1–3)

End

śrutvā satyavatīsūnuḥ karmmayogaṃ sanātanaṃ |

munī(8)nāṃ bhāṣitaṃ kṛṣṇaḥ provāca susamāhitam |

ya idaṃ paṭhate nityaṃ, samvāde kṛttivāsasaḥ | (!)

sanatkumāraḥ pramukhaiḥ sarvvapāpai (!) pramucyate | (!)

śrāvayed vā dvijān śuddhā, (!) brahmacarya(9)parāyaṇāt (!)

yo vā vicārayed arthaṃ, sa yāti paramā (!) gatim |

yaś caitat śṛṇuyān nityaṃ, bhaktiyukto dṛḍhavrataḥ |

sarvvapāpavinirmmukto, brahmaloke mahīyate |

tasmāt sarvvapraya(17r1)nena, paṭhitavyo manīṣibhiḥ |

śrotavyaś cātha mantavyo, viśeṣād brāhmaṇai (!) sadā ||   || (fol. 16v7–17r1)

Colophon

ity ādimahāpurāṇe kaurmmaṣaṭsāhasrikāyāṃ saṃhitāyāṃ uparibhāge īśvaragītā(2)sūpaniṣatsu daśamo dhyāyaḥ ||   || (fol. 17r1–2)

Microfilm Details

Reel No. A 893/2

Date of Filming 06-07-1984

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SD

Date 29-11-2005

Bibliography