A 894-15 Kṛṣṇopaniṣad
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 894/15
Title: Kṛṣṇopaniṣad
Dimensions: 20.6 x 9.7 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4752
Remarks:
Reel No. A 894-15 Inventory No. 35755
Title Kṛṣṇopaniṣad
Subject Upaniṣad
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 20.6 x 9.7 cm
Folios 2
Lines per Folio 11–13
Foliation figures in the both margin of the verso
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5/4752
Manuscript Features
Marginal Title Kṛṣṇoºº at the left margins of verso
Stamp Nepal National Library
Excerpts
Beginning
oṃ krīṃ kṛṣṇāya goviṃdāya gopījanavallabhāya svāhā ||
śrīhariḥ oṃ || te ho custaṃ (!) surāḥ sarve bhagavaṃtaṃ sanātanaṃ |
no vadyamaṃvatārān vai gṛhyaṃte navabhūtale || 1 ||
ājñayāvatārās te hi gopāstrāstrāṇino kuru |
anyonya vigrahaṃ dhatte tavāṃgasparśanād vinā || 2 ||
śaśvat sparśārpitesmākaṃ gṛhyaṃtevatārānveyaṃ (!) |
rudrādīnāṃ vacaḥ śrutvā provāca bhaga[[vā]]an svayaṃ || 3 || (fol. 1r1–5)
End
dhanuḥ śārṃgaḥ svamāyātacchara kālosubhojanaḥ |
abjakāṃḍaṃ jagadbījaṃ dhṛtaṃ pāṇau svalīlayā || 25 ||
garuḍo vaṭabhāṃḍīraḥ sudāmā nārado muniḥ
vṛṃdābhaktiḥ priyābuddhiḥ sarvataṃtuprakāśinī || 26 ||
tasmān na bhinnās tā etās tābhir bhinno na vai vibhuḥ |
bhūmāvuttāritaṃ sarvaṃ vaikuṃṭhasvargavāsinām vaikuṃṭha svargavāsinām iti || || hariḥ oṃ tatsat śrīkṛṣṇārpaṇam astu || (fol. 2r9:2v3)
Colophon
ityatharvavede kṛṣṇopaniṣat samāptaḥ || || (fol. 2v3–4)
Microfilm Details
Reel No. A 894/15
Date of Filming 06-07-1984
Exposures 3
Used Copy Kathmandu
Type of Film positive
Catalogued by MS\SD
Date 16-06-2004
Bibliography