A 898-20 Bhāgavatāmṛtābdhibhagavadbhaktiratnāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 898/20
Title: Bhāgavatāmṛtābdhibhagavadbhaktiratnāvalī
Dimensions: 23 x 11.4 cm x 102 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: VS 1652
Acc No.: NAK 5/1914
Remarks:


Reel No. A 898-20 Inventory No. 7428

Title Bhāgavatāmṛtābdhibhagavadbhaktiratnāvalī

Author Viṣṇupurī

Subject Vedanta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size *23.0 x 11.4cm

Folios 102

Lines per Folio 8-12

Foliation figures in the middle right-hand margin on the evrso

Scribe Mohanadāsa Śrīvāstava

Date of Copying SAM 164 || 1652

Place of Copying Vārāṇaśī

King Saṃgrāma sāhi

Donor Queen Caṃpā

Place of Deposit NAK

Accession No. 5/1914

Manuscript Features

MS dated SAM 164 /1652 and mahāyajñaśaraṇaprāṇaguṇiteṃśake

Excerpts

Beginning

śrīgaṇapate (!) namaḥ || ||

oṃ ⟨n⟩ namo bhagavate śrīvāsudevāya ||

sarasvatyai namaḥ || ||

ye muktāv api ni(2)spṛhaḥ pratipada pronmīlad ānandadā

yām āsthāya samasta[[masta]]kamaṇiṃ kurvvanti yaṃ sve vaśe || ||

tān (3) bhaktān api tāṃ ca bhaktim api taṃ bhaktapriyaṃ śrīhariṃ

vaṃde saṃtatam arthaye tu divasaṃ nityaṃ śaraṇyaṃ bha(4)je || 1 || ||

sat sadācārānumi‥ ‥ tibodhim apāripsita nirbighnaparisamāptikāraṇaṃ śrī(5)kṛṣṇakīrttanarūpaṃ maṃgalam ācarati śrībhagatpadyenaiva (!) (fol. 1v1–5)

End

ity eṣā bahuyatnataḥ kṛtavatā śrībhaktiratnāvalī

tat prītyaiva tathaiva saṃprakaṭitā tatkāṃtimālā mayā ||

atra śrīdharasaṃmatoktilikhane nyūnādhikam yat tv abhūt

tata kṣatuṃ (!) sudhiyo yorhatha (!) svaracanā lubdhasya me cā[[pa]]laṃ || 14 ||

mahāyajñaśaraṇaprāṇaśaśāṃkaguṇiteṃśake ||

phālguṇaśuklapakṣasya dvitīyāyāṃ sumaṃgale || 1 ||

vārāṇasyāṃ ma(1)heśasya sāṃnidhye harimaṃdire ||

bhaktiratnāvalī siddhā sahita (!) kāṃtimālayā || 2 || || (fol. 102r10–12:102v1)

Colophon

iti śrīmatpuruṣottamacaranāraviṃdamakaraṃdaviṃdupronmīlitavivekatair abhuktaparamahaṃsaviṣṇupurīgraṃthitā ʼyāṃ (!) śrībhāgavatāmṛtābdhibhagavadbhaktiratnāvalyā trayodaśaṃ viracanam || atha saṃvat 164 || 1652 varṣe caitra vadi || 1 || sanivāsare || || || tasya || idaṃ pustakaṃ mahārājādhirāja rājā śrīsaṃgrāmasāhirāje || śrīmahārānī caṃpā tasya pustakaṃ || liṣyate paramavaiṣṇavapradhāna makaraṃda tasya putra leṣakaḥ (!) | mohanadāsa śrīvāstavya || || || śubhaṃ bhavatu || (fol. 102v1–6)

Microfilm Details

Reel No. A 898/20

Date of Filming 09-07-1984

Exposures 107

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 04-01-2006

Bibliography