A 899-9 Mahābhārata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 899/9
Title: Mahābhārata
Dimensions: 22.1 x 10 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari; Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/965
Remarks: Śāntiparvan, Mokṣadharma
Reel No. A 899-9 Inventory No. 31394
Title Mahābhārata
Author Vedavyāsa
Subject Darśana
Language Sanskrit
Manuscript Details
Script Newari, Devanagari
Material paper
State incomplete
Size 22.0 x 10.0 cm
Folios 51
Lines per Folio 10
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/965
Manuscript Features
†sarvāśramābhitamanaṃsatīrthāvagāhanaṃ |
na tathā phaladaṃ saute nārāyaṇakathā yathā† | (fol. 1:1)
vadaryāśramam āgatya , samāgamya ca tādṛṣī ||
ki(10)m anantakālam avasat kā (!) kathāḥ vṛttavāṃś ca saḥ ||
(11) †idaṃ śatasāhasradhāyādhāyayā (!) taṃṅāyati† (fol.1: 9–11)
Excerpts
Beginning
śrīgaṇeśāya namaḥ
yudhiṣṭhira uvāca ||
dharmmāḥ pitāmahenokttā rājadharmmāśritāḥ śubhāḥ ||
(2) dharmmāśrayāṇāṃ śreṣṭhaṃ vaktum arhasi pārthiva || || (!)
bhīṣma uvāca ||
sarvatra vihito dharmaḥ sva(3)rgasatyaphalodayaḥ |
bahudvārasya dharmmasya nehāsti viphalāḥ kriyāḥ ||
yasmin yasmin (4) stu (!) viṣaye yo yo yāti viniścayaṃ ||
sa tam evābhijānāti nānyaṃ bhāratasattama || (fol. 1v1–4)
End
tadvad bhūtāni (7) bhūtātmā sṛṣṭvā saṃharate punaḥ |
mahābhūtāni pañcaiva sarvvabhūteṣu bhūtakṛt ||
akaro(8)t yeṣa vaiṣamyaṃ tatra jīvāya naśyati ||
śabdaḥ śrotuṃ tathā khānitrayam ākāśayonijaṃ ||
vāyo (9) sparśas tathā ceṣṭā tvakcaiva tritayaṃ smṛtaṃ ||
rūpaṃ cakṣus tathā pākas trividhaṃ teja ucyate ||
rasaḥ kledaś ca (10) jihvā ca trayo jalaguṇāḥ smṛtāḥ ||
ghreyaṃ ghrāṇaṃ śarīrañ ca ete bhūmiguṇās trayaḥ ||
mahābhūtāni pañcaiva ṣaṣṭhañ ca mana ucyate || (fol. 51v6–10)
Colophon
Microfilm Details
Reel No. A 899/9
Date of Filming 10-07-1984
Exposures 53
Used Copy Kathmandu
Type of Film positive
Catalogued by BK/SD
Date 17-01-2006
Bibliography