A 90-20 Pakṣatā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 90/20
Title: Pakṣatā
Dimensions: 28 x 10 cm x 10 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6852
Remarks:


Reel No. A 90-20 Inventory No. 42428

Title Pakṣatā[rahasya]

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.2 x 11.0 cm

Folios 11

Lines per Folio 9

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the title: Pa. mathu and rāmaḥ

Place of Deposit NAK

Accession No. 5/6852

Manuscript Features

Excerpts

Beginning

śrīḥ || upādhiṃ nirupya pakṣatāṃ nirūpayituṃ śiṣyānām avadhānāya pratijānīte vyāptyanantaram iti vyāptinirūpaṇānantaram ity arthaḥ kvacit tathaiva pātḥaḥ pakṣadharma(2)tā pakṣadharmaḥ [[pakṣa]]padasya śāstrakārīya paribhāṣāviṣayatāvachedako ʼnum(!) iti janako dharma iti yāvat | bhāvārthasyāvivakṣitatvād etena vyāptipakṣa[[ta]]yor anumityātmakai(3)kakāryānukūla[[tva]]saṃgatir iti sūcitaṃ | (fol. 1v1–3)

End

na ca viṣayāṃtarasaṃcārādivirahe [[bha]]vanmatepy anumiti sāmānākāraṃmānasopanītabhānotpattu bādhakābhāvān nātirikta vyaktikalpanā mamāpy anumiti stut (6)sthalābhiṣiktatvād viṣayāṃtarasaṃcārādisatve ca tata eva mamāpy anumity anutpatter iti vācyaṃ | anumity uttarānumiti nirvikalpakādivyakter evopanītbhānātmikāyās tu utpa(7)tter atiriktaklpanābhāvāt nirvikalpakādivyakter bhvatāpi svīkarād ityāstāṃ vistaraḥ || ||  (fol. 11v5–7)

Colophon

iti pakṣatā samātā || (fol. 11v7)

Microfilm Details

Reel No. A 90/20

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 03-06-2005

Bibliography