A 900-8(1) Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 900/8
Title: Bhāgavatapurāṇa
Dimensions: 18.5 x 8.7 cm x 27 folios
Material: thyāsaphu
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/2417
Remarks:

Reel No. A 900-8(1)

MTM Inventory No. 58009

Title [Vedastuti]

Remarks assigned to the Bhāgavata

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 18.5 x 8.7 cm

Binding Hole

Folios 33

Lines per Folio 4–5

Foliation

Place of Deposit NAK

Accession No. 5/2417

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīparīkṣid uvāca ||

(2) brahman brahmaṇyanirddeśye nirguṇe guṇavṛttaya(3)ḥ ||
kathaṃ caraṃti śrutayaḥ sākṣāt sad asataḥ pare || (4)1 ||

śrīśuka uvāca ||

buddhindriyamanaḥprāṇān (5) janānām asṛjat prabhuḥ ||
mātrārthaṃ ca bhavārthaṃ ca (1) ātmane 'kalpanāya ca || 2 || (exp. 1b1–2a1)

End

ity etad varṇitaṃ rājan ya(5)n na praśnaḥ kṛtas tvayā ||
yathā brahmaṇyanirddeśye nirgu(6)ṇe pi manaścaret || 49 ||

yosyo prekṣaka ādimadhya(1)nidhano yo vekta (!) jīveśvaraḥ ||
ye (!) sṛṣṭedam (!) anupraviśya (2) ṛṣiṇā cakre puraḥ śāsti tāḥ ||

yaṃ saṃpadya jahāty a(3)jām anuśayī suptaḥ kulāyaṃ yathā ||
taṃʼ kaivalyanirasta(4)yonim abhayaṃ dhyāyed ajasraṃ hariṃ || 50 || (exp. 20a4–20b4)

Colophon

iti śrībhāga(5)vate mahāpurāṇe daśamaskaṃdhe nārāyaṇanāradasaṃvā(6)de saptāśītitamo dhyāyaḥ || 87 ||    || śubham bhūyāt || (exp. 20b4–6)

Microfilm Details

Reel No. A 900/8

Date of Filming 10-07-1984

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 27-12-2005