A 902-4(3) Vibhūtiyoga
Manuscript culture infobox
Filmed in: A 902/4
Title: Bhagavadgītā
Dimensions: 23.5 x 7.5 cm x 34 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 1/1546
Remarks:
Reel No. A 902-4(3)
Inventory No. 12612
Title Vibhūtiyoga
Remarks assigned to the Bhagavadgītā
Author
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 23.0 x 8.0 cm
Binding Hole
Folios *34
Lines per Folio 7
Foliation figures in both middle margins of the verso
Place of Deposit NAK
Accession No. 1/1546
Manuscript Features
This MS contains the following texts:
Excerpts
Beginning
❖ oṃ śrīmadbhagate vāsudevāya ||
śrībhagavān uvaca ||
bhūya eva mahābaho (2) śṛṇu me paramaṃvacaḥ |
yat te haṃ priyamānāya (!) vakṣyāmi hitakāmyayā ||
na me vidu(3)ḥ suragaṇāḥ prabhavaṃ na maharṣayaḥ |
aham ādir hi devānāṃ maharṣīṇāñ ca sa(4)rvvaśaḥ || (fol. 30v1–4)
End
eṣa tuddeśataḥ (!) pro(2)kto vibhūter vistaro mayā ||
yad yad vibhūtimat satvaṃ, śrīmad ūjitam eva vā |
tat ta(3)m evāvagantavyaṃ mama tejoṃśasaṃbhavam ||
athavā bahu tenaiva kiṃ jñātena tavā(4)rjuna |
viṣṭabhyāham idaṃ kṛtsnam ekāṃśena sthito jagat || (fol. 35r1–4)
Colophon
iti śrībhagavadgī(5)tāsūpaniṣatsu brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde bhīṣmaparvvaṇI (6) vibhūtiyogo nāma daśamodhyāyaḥ || ||
nārāyaṇaprīti || kṛṣṇāya namaḥ śubhaṃ || (fol. 23r4–6)
Microfilm Details
Reel No. A 902/4
Date of Filming 11-07-1984
Exposures 4
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/SG
Date 05-01-2006