A 905-1(2) Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 905/1
Title: Bhāgavatapurāṇa
Dimensions: 16.5 x 7 cm x 20 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/1592
Remarks:

Reel No. A 905-1

Inventory No. 57402

Title Bhāgavatapurāṇa

Remarks 12.12 and 3.28

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete; worm damage in the margin

Size 16.5 x 7.0 cm

Binding Hole none

Folios thyāsaphū (leporello) 20

Lines per Folio 8

Foliation none

Place of Deposit NAK

Accession No. 1/1592

Manuscript Features

Unknown number of folios are missing at both ends of the MS.

The following texts are found in the MS:

Side A

Side B

Excerpts

Beginning

❖ oṃ namo nārāyaṇāya ||

namo dharmmāya bṛhate kṛṣṇāyākuṇṭhamedhase |
brāhmaṇebhyo nama(skṛtyaṃ) dharmmān vakṣ[y]e sanātanāt(!) ||    ||

mūta uvāca ||

etad vaḥ kathitaṃ (vi)prā viṣṇoś caritam adbhutaṃ |
bhavadbhir yad ahaṃ pṛṣṭo narāṇa(!) puruṣocitaṃ ||

atra saṃkīrttyate sākṣāt sarvvapāpaharo hariḥ |
nārāyaṇe(!) hṛṣīkeśā(!) bhagavān sātvatāṃ patiḥ || (exp. 8t1–4)

End

(svasu) .. nibhṛtacetās tadvyudattānyabhāvo
py ajitaruci(ralī) .. (ka)ṣṭasāras tadīyaṃ |
vyatanuta kṛpayā yaḥ tatvadāyaṃ purāṇaṃ
tam akhilavṛjinaghnaṃ vyāsasūnun nato smi || 70 || (exp. 14b1–3)

Sub-colophon

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ dvādaśe skandhe pratisaṃkramanan nāma dvādaśo dhyāyaḥ || (exp. 14b3–4)

Two stanzas on side B

(The ink on this page is considerably rubbed off.)

.. .. .ṛth. d. dṛkṣet || (13) ||

evaṃ harau bhagavati pratilabdhabhavo
bha .. dra .. .. .. .. utpulakaḥ pra(modat) |
autkaṇṭhyabāṣpa(ka)layā muhu .. .. m. nas
t. .. .i .i .. .. ḍiśaṃ śanakair vviyukte || (1)4 ||

iti śrībhāgavate || ❖ || (exp. 15.1–3)

Microfilm Details

Reel No. A 905/1

Date of Filming 12-07-1984

Exposures 25

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 06-09-2013