A 905-14 (Śiromaṇiṭīkā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 905/14
Title: Anumānakhaṇḍa
Dimensions: 32.1 x 9.3 cm x 25 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1800
Remarks:

Reel No. A 905/14

Inventory No. 3437

Title Śiromaṇiṭīkā

Remarks

Author Jagadīśa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.0 x 9.0 cm

Binding Hole

Folios 25

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation śi.ṭī.jā. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/1800

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

vahnitvādyavacchinnasya sarvasyaiva dhūmādimanniṣṭhābhāvapratiyogitāvacchedakībhūtatattadvyaktitvādyavacchinnatvād
avyāptir ity anyathā vyācaṣṭe (2) pratiyogitānavacchedako yo dharma iti | tathā ca pratiyogitāvacchedakety asya bhāvapradhānanirdeśatayā avacchinnapadasyāvacchinnapratiyogitākaparatayā tādṛśapra(3)tiyogitāvacchedakatvāvacchinnapratiyogitākabhinnatvaṃ labhyata iti nāvacchinnapadavaiyarthyam iti dhyeyam ,, (fol. 1v1–3)

End

kālikasaṃbaṃdhena gotvādau sādhye ghaṭādikālopādhimātravṛttighaṭatvādihetau nāvyāptiḥ || (7) bhinnakālīnatattadvyaktitvāvacchinnābhāvasya ghaṭādau pratiyogivaiyyadhikaraṇyasaṃbhavād tad uktaṃ aṣṭadravyātirikteti. pṛthivyādicaturdravyātirikteti/// (fol. 25v6–7)

Microfilm Details

Reel No. A 905/14

Date of Filming 12-07-1984

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SG

Date 27-12-2005