A 905-8 Sāmānyalakṣaṇapratyāsattivādārtha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 905/8
Title: Sāmānyalakṣaṇapratyāsattivādārtha
Dimensions: 33.4 x 7.1 cm x 13 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5289
Remarks: B 57/3


Reel No. A 905-8 Inventory No. 59722

Title Sāmānyalakṣaṇapratyāsattivādārtha

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 7.5 cm

Folios 13

Lines per Folio 6

Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/5289

Manuscript Features

Excerpts

Beginning

sāmānyalakṣaṇāpratyāsantivādārthaḥ (!)

śrīgaṇeśāya namaḥ |

saviṣayasāmānyadharmajñānānantaraṃ yāvat sāmānyāśrayapratyakṣodayāt sāmānyalakṣaṇāpratyāsatte[[ḥ]] pratyakṣahetutābhyupeyate. sā ca jñāyamānasāmānyaṃ sāmānyajñānaṃ vā (2) jñānaṃ ca tad iṃdriyajanyaṃ grāhyam. bhinneṃdriyādijanyajñānānantaraṃ yāvat sāmānyāśrayapratyakṣānudayāt. tathā ca ghaṭatvādiprakāratānirupitālaukikaghaṭādimukhyaviśe(3)ṣyatāśālicākṣuṣatvāvacchinnaṃ prati cākṣuṣaprakārībhūtaghaṭatvādinā ghaṭatvādiprakārakacākṣuṣatvādinā vā hetutā. (fol. 1v1–3)

End

pratiyogyavyavahitaprākkṣaṇa eva varttate ʼto nātiprasaṃgaḥ | itthaṃ ca ekātmavṛttitva(2)saṃbaṃdhena tādṛśaprāgabhāvaviśiṣtaghaṭatvajñānādyavacchedena phalanirūpitā ekaikavyāptir evābhyupeyate (praṭonāstītyādi) pratyakṣe vyabhicāravāraṇāya mukhyaviśeṣyatāyā ghaṭa i(3)tyādyākārakamānase tadvāraṇāya mānasānyatvasya niveśanam iti prāhuḥ || || (fol. 13v1–3)

Colophon

Microfilm Details

Reel No. A 905/8

Date of Filming 12-07-1984

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 23-12-2005

Bibliography