A 906-3 Anumānadīdhiti

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 906/3
Title: Anumānadīdhiti
Dimensions: 24.6 x 11.4 cm x 71 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/7139
Remarks:


Reel No. A 906/3

Inventory No. 3434

Title Anumānadīdhiti tattvacintāmaṇi vyākhyā gadādharī ṭīkā

Remarks

Author

Subject Nyāya

Language Sanskrit

Text Features prāmāṇyavāda

Manuscript Details

Script Devanagari

Material paper

State incomplete and damaged by insects

Size 24 x 11 cm

Binding Hole

Folios 71

Lines per Folio 12

Foliation numeral in both margins of verso side

Place of Deposit NAK

Accession No. 5/7139

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||
abhivaṃdha muhuḥ samādarāt padapāyoja yugaṃ puradviṣaḥ vivṛṇo nigadādharaḥ sudhīratihu vaṃdhi giraḥ śiromaṇI prāripūsita samāpti paripaṃthi pratyūha vyūha vidhvaṃsanapaṭīyasīṃ parameśvara praṇātimādau nivadnāti
(fol. 1v1–2)

End

viṣayavādhādhītatayā viśeṣyatayā saṃvaṃdhena viṣaya cādha vyāpyatayā saṃbhāvyeta āpādhyeta pramākaraṇātva vyati vyatireka miti nirupamāma ityanuṣajyate tathāca pramākaraṇatva tadabhāvayoreca tṛtīya pakṣo nasaṃbhavatīti anyatarābhyupagama āvaśyakaḥ natu pramākaraṇatva śramakaraṇatvayorayīti tadubhayameva nābhyupeyate śavdasya viśiṣṭa jñānā janakatveti padārtho pasthiti dvārā viśiṣta jñāna prayojakatvāt para pratipatyarthaṃ śavda prayoga upapadhyate mānaḥ --------------------------------- ///
(fol. 71v9–12)

Microfilm Details

Reel No. A 906/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 2-10-2004