A 906-8 Anumānaprāmāṇyavicāra

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 906/8
Title: Anumānaprāmāṇyavicāra
Dimensions: 24.8 x 6.6 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/7930
Remarks:


Reel No. A 906/8

Inventory No. 3462

Title Anumānaprāmāṇyaciṃtāmaṇi

Remarks

Author

Subject Nyāya

Language Sanskrit

Text Features prāmāṇyavāda

Manuscript Details

Script Devanagari

Material paper

State complete and damaged by mouse

Size 23 x 6.5 cm

Binding Hole

Folios 3

Lines per Folio 9

Foliation numeral in both side

Place of Deposit NAK

Accession No. 5/7930

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |
anumāsasya lakṣaṇaṃ svarupaṃ coktā vyavasthāpayituṃ prathamaṃ ārvākamatamutthāpayati athetyādi || anumānaṃ dhūmādi viśeṣyakaṃ vyāpti jñānaṃ etenānumitikaraṇatvarupānumānatvasya pakṣatāvachedakatve paramate āśrayāsiddhiriti parāstaṃ dhūmādi jñānatvasya pradhūte pakṣatāvacchedakatvāt na pramāṇaṃ pramitikaraṇa bhinnaṃ atra praṃāṇa tāvacchedakarupa śūnyatvāditi hetuḥ pūraṇīyaḥ nanvatra heturasiddhaḥ
(fol. 1r1–3)

End

vastutastu vanhivyāpya dhūmavatparvata (jñānānaṃtaropyanna) vanhi(jñānena uttara) bhāvi vanhi manuminomītya nubhavasiddhasyā numati svarupa jāti viśeṣasyāvaśyakatayā tadavacchinnaṃ prativyāpti jñānasya kāraṇasya mavaśyaṃ vācyaṃ anyathā jñānamātrasyā sādhāra karaṇa janyatvānupapatteḥ tathā ca vyāptijñānasyā numāna pramāṇatvamāvaśyakamiti adhikaṃ anumiti mānasa vicāre anusaṃdheyaṃ ||
(fol. 6v5–8)

Colophon

itimūlaraghudevyā manumānaprāmāṇya vicāraḥ
(fol. 6v8)

Microfilm Details

Reel No. A 906/8

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by SG

Date 2-10-2004