A 907-6 (Anupasaṃhāridīdhiti)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 907/6
Title: [Anupasaṃhāridīdhiti]
Dimensions: 32 x 9.8 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5284
Remarks:


Reel No. A 907-6 Inventory No. 3485

Title Anupasaṃhāridīdhiti

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 32.0 x 9.8 cm

Folios exps. 5

Lines per Folio 11

Foliation none

Place of Deposit NAK

Accession No. 5/5284

Manuscript Features

Excerpts

Beginning

śrīḥ

sarvam abhidheyaṃ ghaṭatvād ityādeḥ kevalānvayisādhyakasyāpi nirdoṣatvarūpaṃ

saddhetutvaṃ sarvam anityaṃ ghaṭatvād ityāder vyatirekisādhyakasyāpi na sādhāraṇatvam

ato hetuviśeṣaparatyā saddhetutvāt sādhāraṇatvād iti mūlaṃ saṃgama(2)yati. Saddhetutvam iti.

nyūnatābhaṅgāya vyatirekisādhanasya lakṣyatvaṃ svayaṃ nirākaroti. (fol. exp. 2 line1–2)


End

tathā ca tad aprayoge nyūnatvam eveti bhāvaḥ mūle jñā(11)tam ity asya pkṣa ityādiḥ vyatirekety

anaṃtaraṃ vākārāsatve ʼrthād ity asyārthāpattir ity artho na saṃgacchate. arthāpattivyatireky

anumānobhayavidhayā sādhakatvasyaikamate ʼsaṃbhavād ity ato ʼnyathā vyācaṣṭe. -/// (exp. 4 line10–11)


=== Colophon === (fol.)


Microfilm Details

Reel No. A 907/6

Date of Filming 13-07-1984

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 16-10-2006

Bibliography