A 907-9 Ākhyātavāda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 907/9
Title: Ākhyātavāda
Dimensions: 29.2 x 8.8 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 1/1463
Remarks:


Reel No. A 907-9

Title Ākhyātavāda

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.2 x 8.8 cm

Folios 3

Lines per Folio 8–9

Foliation figures on the verso, the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/1463

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

nyāyapaṃcānanaḥ śṛīmān jayarāmaḥ samāsataḥ |

ākhyātavādavyākhyānam ātanoti manoramaṃ || 1||

anukūlavyāpāratvam ākhyātaśakyatāvachedakaṃ anukūlatvasya saṃsargatvāt vyāpāratvamātraṃ tathety eke | anukūlatvamātraṃ tathety anye | dhātor arthaḥ phalam anukūlavyāpārādikam ākhyātasyeti maṃjanaḥ | tantatphalāvachinnavyāpāraviśeṣas tu tantadcātvarthaḥ saṃkhyāvarttamānatvādikaṃ kvacid āśrayatvādikaṃ cākhyātārtha iti gurus tat sarvaṃ nirācikīrṣuḥ pratijānīte ||

(fol. 1v1–4)


End

āvāpodvāpābhyām anumānena śaktigrāhakatvaṃ sāmyaṃ vyutpatteḥ śaktipramānaḥ gaṃgāyāṃ tīra iti divivaraṇāchaktipramānudayāha | vādhakaṃ vineti | itthaṃ ca yad yat yad avivaraṇavat tan tat padaśakyam iti sāmānyamukhīvyāptau tatra vyacāravāraṇāya hetāv api vādhakābhāvo niveśya iti bhāvaḥ | nanu yatrāśrayepi pacati pāka yatra vātity ākhyātavivaraṇasatvāt vyabhicāraḥ | karttuḥ prathamāṃ na padalabhyatvaṃ vādhakam iti tu yatra sthāpyānte palabhyatvaṃ tathā kiṃ ca karotīti vivaraṇaṃ saṃdimdhaṃ

(fol. 3v3‒6)



Microfilm Details

Reel No. A 907/9

Date of Filming 13-07-1984

Exposures 6

Used Copy Kathmandu

Type of Film negative

Remarks The order between fol. 2r – 3r is wrong.

Catalogued by AN

Date 24-01-2010