A 908-12 Tattvamuktāvalī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 908/12
Title: Tattvamuktāvalī
Dimensions: 23.4 x 8.4 cm x 52 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/2347
Remarks:


Reel No. A 908-12 Inventory No. 77592

Title Tattvamuktāvalī

Author Nanda Paṃḍita

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State incomplete, folios 13 and 14 are missing

Size 23.0 x 9.0 cm

Folios 52

Lines per Folio 7

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/2347

Manuscript Features

Excerpts

Beginning

|| || śrīgaṇeśāya namaḥ ||   || śrīsūryāya namaḥ ||  ||

ḍhuṃḍhisaṃjñam abhinaumi siddhidaṃ

vighnarāja(2)m ibhasuṃdarānanaṃ ||

yasya saṃsmaraṇaleśatokhilo

vighnarāśir apasāti (!) dūrataḥ || 1 ||

vāgīśva(3)ri namas tubhyaṃ vasa tvaṃ manmukhe sadā ||

tvadadhiṣṭhānato devi sarvajño hi pitāmahaḥ || 2 ||

bhavānī(4)ramaṇī (!) vande kāśīnilalam (!) ādarāt ||

kurve sarasvatī tīrthaḥ saṃkṣepāt tithidarppaṇam || 3 ||

(5) pratipatprabhṛtayas tithayo lokaprasiddhāḥ tatra sapūrṇatithau (!) nirṇayābhāvaḥ || saṃdehābhā(6)vāt || saṃdigdhe nyāya pravarttata iti nyāyāt || (fol. 1v1–6)

End

iti vārapra(6)karaṇaṃ ||  ||

anaṃtabhaṭṭahemādrikavivallabhamādhavaiḥ |

kṛtāḥ siddhāṃtasaritaḥ smṛtisiṃ(7)dhau samāviśan || 1 ||

tatvamuktāḥ samuddhṛtya smṛtisiṃdhoḥ svayaṃkṛtāt |

tatvamuktāvalī(8)m etāṃ nira‥‥‥paṃḍitaḥ ||   ||  (fol. 54r5–8)

Colophon

iti dharmādhikārirāmapaṃḍitātmajanaṃdapaṃḍitaviracitā tatvamuktāvalī ||

(9) ||  || śrīśāṃbādityāya namaḥ ||   || (fol. 54r8–9)

Microfilm Details

Reel No. A 908/12

Date of Filming 15-07-1984

Exposures 54

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 10v–11r

Catalogued by MS/BK

Date 29-12-2005

Bibliography