A 908-14 Tarkāmṛta

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 908/14
Title: Tarkāmṛta
Dimensions: 25.7 x 9.5 cm x 19 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: VS 1675
Acc No.: NAK 4/1677
Remarks:


Reel No. A 908-14 Inventory No. 77119

Title Tarkāmṛtataraṅgiṇī

Remarks a commentary on Jagadiśa's Tarkāmṛta by Mukunda Bhaṭṭa

Author Mukuṃda Bhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete; fol. 1 is missing

Size 25.7 x 9.5 cm

Folios 19

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ta. mṛ. ṭī. and in the lower right-hand margin under the word rāma

Scribe Gaurīśvara

Date of Copying SAM (ŚS) 1675

Place of Copying Harapura

Donor Gaṅgādatta

Place of Deposit NAK

Accession No. 4/1677

Manuscript Features

Excerpts

Beginning

-/// ity api kaṭākṣitaṃ | bhāvanāyā amśatrayaniyatatvād ātmadaṛśanabhāvanāyām ātmadarśanasya karaṇatvena mukteḥ karmatvenāvagame pīti (2) karttavyatā navagamāt tadākāṃkṣāyāṃ sānnidhyā (!) chravaṇāder upakārākāṃkṣayā ca śravaṇāder evetikarttavyatātvam ityabhiprety āha ||

ātma(3)darśanopāyaḥ ka ity āheti | (fol. 2r1–3)

End

tac ca tātparyagrāhakatvaṃ (8) dhātūnām anekārthatvāt | na ca vaiparītyaṃ upasargābhāve pi dhātor arthapratīter dhātvarthasya klṛptvāt kevalād upasargād arthapratītyabhāvād ityādi ||     || (fol. 20r7–8)

Colophon

iti śrīmatpadavākyapramāṇābhijña anaṃtabhaṭṭasūnumukuṃdabhaṭṭaviracitā tarkāmṛtataraṃgiṇī samāptā ||     ||

śāke vāṇahayartubhūpari(10)mite māsorjjake sattithau

kārttikyāṃ śanivāsare harapure gaurīśvaro bhūsuraḥ ||

sattarkāmṛtaṭippaṇaṃ sulalitaṃ tarkārthasaṃdarśakaṃ

-/// (fol. 20r9–10)

Microfilm Details

Reel No. A 908/14

Date of Filming 15-07-1984

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-10-2006

Bibliography