A 908-3 Tarkabhāṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 908/3
Title: Tarkabhāṣā
Dimensions: 24.1 x 10.6 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 4/1868
Remarks: B 52/17


Reel No. A 908-3 Inventory No. 77077

Title Tarkabhāṣā

Author Keśava Miśra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.0 x 10.0 cm

Folios 5

Lines per Folio 14–18

Foliation figures in the upper left-hand margin under the abbreviation ta.bhā. and in the lower right-hand margin under the word śivaḥ on the verso

Place of Deposit NAK

Accession No. 4/1868

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||  ||

bālo pi yo nyāyanaye praveśam

alpena vāñchaty alasaḥ śrutena |

saṃkṣiptayuktyanvitatarkabhāṣā

prakāśyate ta(2)sya kṛte mayaiṣā || 1 ||

pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsachalajātinigrahasthānā (!) tatvajñānān niḥśreyasādhigama iti nyāyasyādimaṃ sūtram || asyārthaḥ | pramāṇādiṣoḍaśapadārthatattvajñānān (3) mokṣaprāptir bhavatīti || na ca pramāṇādīnāṃ tattvajñānaṃ samyagjñānaṃ tāvad bhavati | yāvad yeṣām uddeśalakṣaṇaparīkṣā na kriyate (!) || yathā(4)ha bhāṣyakāraḥ || trividhā cāsya śāstrapravṛttiḥ | uddeśo lakṣaṇaṃ parīkṣā ceti || (fol. 1v1–4)

End

sa yathā | śabdo nitya[[ḥ]] kṛtakatvāt. vyomavat ||

kṛtakatvaṃ hi sādhyanityatvaviparītānitya(17)tvena vyāptam |

yat kṛtakaṃ tad anityam eva | na nityam ity ato viruddhaṃ kṛtakatvam ||

savyabhicāro naikāntikaḥ || sa dvividhaḥ | sādhāraṇānaikāntiko ʼsādhāraṇā(18)naikāntikaś ceti || tatra pakṣatrayavṛttiḥ sādhāraṇaḥ || yathā śabdo nityaḥ prameyatvāt | vyomavat || atra hi prameyatvahetuḥ sa tu nityānityavṛttiḥ | sapakṣavipa/// (fol. 5v16–18)

Colophon

Microfilm Details

Reel No. A 908/3

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 28-12-2005

Bibliography