A 908-5 Tarkabhāṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 908/5
Title: Tarkabhāṣā
Dimensions: 25.2 x 10.4 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6937
Remarks:


Reel No. A 908-5 Inventory No. 77084

Title Tarkabhāṣā

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.1 x 10.4 cm

Folios 3

Lines per Folio 10

Foliation figures in the lower right-hand margin under the word śrīḥ on the verso

Place of Deposit NAK

Accession No. 5/6937

Manuscript Features

ekaḥ ko pi mahīdharo laghutaro dorbhyāṃ dhṛto līlayā

tena tvaṃ jagatītaleṣu vidito govarddhanoddhārakaḥ ||

tvāṃ trailokyavahṃ vahāmi kucayor agre sadā puṣpavat

tat kiṃ mādhavajalpanena bahunā puṇyair yaśo labhyate ||  1  || 

On exposure 4b there is a different MS of Nyāyatarkabhāṣā foliated 50v.

There are two lines of some unknown text on exposure 5.

Excerpts

Beginning

śrīgaṇeśo jayatu.

sāmānyaniruktau jñeyam. anumitipadasya anumititatkaraṇajñānānyataraparatve lakṣaṇāpattir (!) ata (ācārya) matvāha sādhyavyāpake(2)tyādinā. atrāpy anumitipadasya prakṛtahetuprakṛtasādhyakatvaniveśāt lakṣaṇāvaśyakīti na ca vācyam. ādhunikalakṣaṇāyā eva doṣāvahatvāt (fol. 1r1–2)

End

na ca tathāpi bhāgāsiddhir duṣparihāraiveti vācyaṃ parvataviśeṣasyaiva pakṛtvāt. (!) etenānyatra parvatavyāpakatvaviśiṣṭasvarūpasaṃ(7)baṃdhāvacchinnādheyatā saṃsargāvacchinnaparvataniṣṭhaprakāratāśālijñānasyaiva parvato vahnimān ity anumitipratibaṃdhakatvena tena saṃbaṃdhena taddha/// (fol. 2r6–7)

Colophon

Microfilm Details

Reel No. A 908/5

Date of Filming 13-07-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 28-12-2005

Bibliography