A 908-7 Jāgadīśī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 908/7
Title: Jāgadīśī
Dimensions: 29.2 x 9.9 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: VS 1953
Acc No.: NAK 2/367
Remarks: Pūrvapakṣadīdhitiṭippaṇī; AN?

Reel No. A 908/7

Inventory No. 25937

Title Pūrvapakṣadīdhitiṭippaṇī

Remarks

Author Jagadīśa Tarkālaṃkāra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, folio 113 is missing

Size 9.9 x 29.0 cm

Binding Hole

Folios 30

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation ja.dī.ṭī. in the lower right-hand margin under the word rāmaḥ on the verso

Scribe Rājaguru Hemarāja

Date of Copying VS 1953

Place of Deposit NAK

Accession No. 2/367

Manuscript Features

Foliation starts form 95.

Excerpts

Beginning

/// na sādhyavadavṛttitvādikaṃ grāhyam. tathā ca prameyatvasamavāyāprasiddher eva noktātivyāptir ata āha idaṃ na jāti(2)mad iti. samavetādītyādinā saṃyuktasaṃgrahaḥ | nāpīti. sādhyavadavṛttitvaṃ tadavacchinnābhāvaś ca sādhanatāva(3)cchedakasambandhenetyapi nety arthaḥ | (fol. 95r1–3)

End

nanu ukta(4)vyāptisādhanabhedena nānātvād ekasādhyakānumitisthale pi tadjñānasyānekakāryakāraṇabhāva (!) iti (5) lāghavāt kevalānvayisādhyasaṃbaṃdha sādhyavadanyāvṛttitvāṃ (!) vā vyāptir anumitau hetur asv ity ata āha. śe(6)ṣam iti. kevalānvayitvāgrahe pi anumiter ānubhavikatvāt tadbhānaṃ na hetuḥ kin tu sādhyavadanyāvṛttitvajñā(7)nam eva sādhanabhede py abhedād ityādikam ity arthaḥ ||    || (fol. 125r3–7)

Colophon

iti śrījagadīśatarkālaṃkāraracitā pūrvapakṣa(125v1)dīdhitiṭippaṇī samāptā || ❁ ||

1953 ❁ āṣāḍhe || rājaguruṇā ❁ hemarājena || likhita❁m idam ||
pustakam ❁ paṭhitañ ca || (fol. 125r7–125v1)

Microfilm Details

Reel No. A 908/7

Date of Filming 13-07-1984

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/BK

Date 29-12-2005