A 908-8 Tarkakaumudī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 908/8
Title: Tarkakaumudī
Dimensions: 27.3 x 11.5 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5435
Remarks:


Reel No. A 908-8 Inventory No. 77101

Title Tarkakaumudī

Author Laugākṣi Bhāskara

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.3 x 11.5 cm

Folios 14

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation tarkakau. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5435

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīvāsudevaṃ navanīradābhaṃ

ramādharālaṃkṛtapārśvabhāgaṃ ||

matsyādirūpaiḥ kṛtalokatoṣaṃ

vidyānidānaṃ paramaṃ namāmi || 1 ||

(2) akṣapādaṃ muniṃ natvā kaṇādaṃ ca tataḥ paraṃ ||

laugākṣiṇā bhāskareṇa ta[[nya]]te tarkakaumudī || 2 || 

tatrābhidheyāḥ padārthāḥ || te ca dra[[vya]]guṇakarmasā(3)mānyaviśeṣasamavāyābhāvāḥ saptaiva || (fol. 1r1–3)

End

sa ca svasamānādhikaraṇaduḥkhāsamānakālīnaduḥkhadhvaṃsaḥ || saṃsārakālīnaduḥkhadhvaṃsasya mokṣatvavāraṇāya (2) kālīnāṃtaṃ duḥkhadhvaṃsaviśeṣaṇaṃ || asmadīyaduḥkhasamānakālīnaśukamokṣe ʼvyāptivāraṇāya samānādhikaraṇeti duḥkhadhvaṃsaviśe(3)ṣaṇam iti sarvaṃ śivam || 

vidvadbhāsakaraśarmāyāṃ bālavyutpattisiddhaye ||

yathākāṇādasiddhāṃtam akarot tarkakaumudīm || 1 ||  || (fol. 14r1–3)

Colophon

iti śrīmanma(4)hopādhyāyalaugākṣirudrakavīṃdrātmajavidvanmudgalasūnunā bhāskareṇa viracitā tarkakaumudī saṃpūrṇā || śrīkṛṣṇārpaṇam astu || ❁ || (fol. 14r3–4)

Microfilm Details

Reel No. A 908/8

Date of Filming 13-07-1984

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fol. 1r.

Catalogued by MS/BK

Date 29-12-2005

Bibliography