A 909-2 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 909/2
Title: Tarkasaṅgraha
Dimensions: 35 x 14.3 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date: VS 1860
Acc No.: NAK 3/438
Remarks:


Reel No. A 909-2 Inventory No. 77166

Title Tarkasaṃgraha

Author Annaṃ Bhaṭṭa

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 35.0 x 14.3 cm

Folios 8

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviation ta. and in the lower right-hand margin of the verso

Date of Copying SAM 1860

Place of Deposit NAK

Accession No. 3/438

Manuscript Features

After the fol. 8, some folios appear. Among them, fol. 1v is related to Śuklayajurveda and fols. 3r–3v are related to Karmakāṇḍa.

Excerpts

Beginning

śrīrādhākṛṣṇābhyāṃ namaḥ

nidhāya hṛdi viśveśaṃ vidhāya guruvaṃdanaṃ

bālānāṃ sukhabodhāya kriyate tarkkasaṃgrahaḥ 1

dra(2)vyaguṇakarmasāmānyaviśeṣasamavāyābhāvāḥ saptaiva padāṛthāḥ tatra dravyāṇi pṛthivyaptejovāyvākāśakā[[la]]digā(3)tmamaṇāṃsi navaiva (fol. 1v1–3)

End

yathā ghaṭo paṭo na bhavatīti sarveṣām api padāṛthānā (!) yathā yatham mukteṣ evāntarbhāvāt saptaiva padārthā iti siddham

ku(3)ṇādinyāyam (!) ālokya bālavyutpattisiddhaye

anna (!) bhaṭṭena viduṣā racitas tarkkasaṃgrahaḥ 1 (fol. 8v2–3)

Colophon

iti śrīannaṃ bhaṭṭavira(4)citas tarkkasaṃgraha (!) samāptaḥ 1

vijñaḥ paṃcadaśaṃ ratnaṃ dātā ca daśamo nidhi (!)

jñānī ca paṃcamo vedo mūrkhas tu daśamo gra(5)ha (!)

ṣaḍguroḥ svāmina (!) paṃca ekekaṃ (!) putrabhāryayoḥ

triḥ śrīkāraṃ ca mitrasya dve śiṣye dviguṇaṃ ripau 2

saṃvatsarakhakhaḍā(6)ṣṭacaṃde (!) poṣe (!) tha kṛṣṇake

†ditije dretije dre† gurau cedaṃ pustakaṃ likhitaṃ mayā 3

śrīrādhākṛṣṇau devau haru haryoḥ śrīrā(7)dhāmādhavau devadevau rādhākṛṣṇau viśvarau harau haryyoḥ (!) ❁ śrīkṛṣṇaḥ || rāma 1 rāma 2 rāma 3 rāma 4 rāma 5 rāma 6 rāma (fol. 8v3–7)

Microfilm Details

Reel No. A 909/2

Date of Filming 15-07-1984

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-10-2006

Bibliography