A 909-5 (Kārikāvalī)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 909/5
Title: [Kārikāvalī]
Dimensions: 26.4 x 9 cm x 12 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6996
Remarks:


Reel No. A 909-5 Inventory No. 31978

Title Kārikāvalī

Remarks an altrenetive title is Paribhāṣāpariccheda

Author Paṃcānana Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 26.4 x 9.0 cm

Folios 12

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation mu. kā. and in the lower right-hand margin under the word śrīrāmaḥ

Place of Deposit NAK

Accession No. 5/6996

Manuscript Features

Between the fol. 11v and 12r, one folios appears, which is damaged.

Excerpts

Beginning

||   || śrīgaṇeśāya namaḥ ||     ||

nūtanajaladhararucaye

gopavadhūṭīdukūlacaurāya ||

tasmai kṛṣṇāya namaḥ

saṃsāramahīruhasya vījāya || 1 ||

dravyaṃ guṇā(2)s tathā karma sāmānyaṃ saviśeṣakaṃ ||

samavāyas tathābhāvaḥ padārthāḥ sapta kīrttitāḥ || 2 ||

kṣiptyaptejomarudvyomakāladigdehino manaḥ ||

dravyāṇy a(3)tha guṇā rūpaṃ raso gaṃdhas tataḥ paraṃ || 3 || (fol. 1v1–3)

End

sarvaḥ śabdo nabho vṛttiḥ śrotrotpannas tu gṛhyate ||

vīcītaraṃganyāyena tadu(2)-///-stu kīrttitā || 165 ||

kadaṃbagolakanyāyād utpattiḥ kasyacin mate ||

utpannaḥ ko vinaṣṭa (!) ka iti buddher anityatā || 166 ||

so(3) yaṃ ka iti buddhis tu sājātyam avalaṃbate ||

tad evauṣadham ityādau sajātīye pi darśanāt || 167 ||     || ❁ || (fol. 12r1–3)

Colophon

iti śrīpaṃcāna(4)nabhaṭṭcāryakṛtau paribhāṣāparicchedaḥ samāptaḥ ||      || śrīr astu ||     ||      || śrīḥ ||      || śrīḥ ||      || śrīr astu ||     ||

(5) prabhākarakarākāro māṃdyaugha timiravyaye ||

yo varīvartti tejasvī tasya premanidher adaḥ ||     ||

likhitaṃ prabhākareṇa || || 

(6) yogena cittasya padena vācāṃ

malaṃ śarīrasya tu vaidyakena.

yopākarot taṃ pravaraṃ munīnāṃ

pataṃjaliṃ prāṃjalir ānato smi 1 (fol. 12r3–6)

Microfilm Details

Reel No. A 909/5

Date of Filming 15-07-1984

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-10-2006

Bibliography