A 910-3 Nānārthavāda

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 910/3
Title: Nānārthavāda
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:

Reel No. A 910/3

Inventory No. 45712

Title Nānārthavāda

Remarks = B 59/3

Author Jayarāmanyāyapaṃcānana

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.0 x 9.0 cm

Binding Hole

Folios 14

Lines per Folio 12

Foliation marginal damages, but text is intact.

Place of Deposit NAK

Accession No. 5/6605

Manuscript Features

On the exposure 2 is written na⟪ya⟫ñrthavāda idaṃ pustakaṃ murārīpāṭhakānāṃ ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

atha śrījayarāmo sau nyāyapaṃcānanaḥ kṛtī |
nañarthavivṛtes tattvaṃ vivṛṇoti samāsataḥ |
atra niśreyasādyarthināṃ (!) niṣiddhakarmaṇo nivṛttir āvaśyakī | sā ca naña(2)rthaghaṭitaniṣedhavākyārthajñānāt ato añatho (!) vicāryaḥ tatra nāsty eva nañartho bhūtale na ghaṭo bhūtalaṃ na ghaṭa ityādi vākyād ghaṭādipratiyogikābhāvatvādināṃ bodhārthe ghaṭādipadasya ghaṭādi(3)pratiyogike lakṣaṇā dhrauvye abhāvāṃtarbhāveṇaiva lakṣaṇāyā yuktatvān nañastūpasargavat dyotakatayā tātparyagrāhakatvam (!) ityeke | (exp. 3t1–3)

End

kākādisahakāreṇaiva tathāpi tādṛśo bodho na tvaṃdha ityādau tat saṃbhavaḥ | vastuto mathnām evety avadhāraṇam eva tatra pratīyate tatra kākus tā(10)tparyagrāhako naño lakṣaṇevetyeva tattvam iti || (exp. 16b9–10)

Colophon

nañartha vivṛttiḥ pūrṇā jayarāmamaṇīṣiṇaḥ (!) ||
dhvāṃtanirmagsiddhāṃtabhānabhānumarīcikā ||
śrīr astu || śrībhavānyai (!) namaḥ ||    || (exp. 16b10)

Microfilm Details

Reel No. A 910/3

Date of Filming 16-07-1984

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks Text begins from exposure 3.
The same manuscript is photographed on B 59/3.

Catalogued by MS/SG

Date 12-07-2006