A 910-4 Jñānadvayavicāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 910/4
Title: Jñānadvayavicāra
Dimensions: 24 x 7.4 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6609
Remarks:


Reel No. A 910-4

Inventory No.: 27530

Title Jñānadvayavicāra

Author Bhavānaṃdamiśra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 7.4 cm

Folios 14

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the marginal title jñā.vā. and in the lower right-hand margin under the word śiva

Scribe Kamalanayanavipra

Place of Deposit NAK

Accession No. 5/6609

Manuscript Features

On the cover leaf exp.15 is written

śrakāśīśo (!) vijayate || śrī || kamalanayanasyedaṃ pustakaṃ ||

Excerpts

Beginning

śrīgaṇapataye namaḥ ||

anumitiṃ prati sādhyavyāpyattvāvacchinnahetuprakāratānirūpitatadviśeṣyatāśālijñā(2)natvarūpaviśiṣṭaparāmarśatvena [[na]] hetutā | kiṃ tu vyāpyatāvacchedakaprakārakavyāptijñānatvena vyāpyatāvacchedaka(3)prakārakapakṣadharmatājñānatvena ca hetutādvayaṃ | evaṃ ca vahnivyāpyo dhūmo dhūmavān parvata ityādyākārakajñānadva(4)yāt tathāvidhasamūhālaṃbanād anumitir utpadyate na kevalaṃ viśiṣṭaparāmarśād eva | (fol. 1v1–4)

End

mīmāṃsakamate naiyyāyikamate tatsthaliyatādṛśānumitisāma(3)grīniyatopadarśitānaṃtasāmagrīṇāṃ (!) pratibadhyatāvacchedakagauravam iti mīmāṃsakamate eva sa(4)mīcīnatayā pratibhāti (fol. 14r2–4)

Colophon

iti śrīmiśrabhavānaṃdaviracitā (!) jñānadvayavicāraḥ samāptaḥ || || śrīśu(5)bham astu || || śrī || śrīkama[[la]]nayanavipreṇa ⟨m⟩ alikhat svabodhārthaṃ || śrī śaṃkaṭāyai (!) namaḥ || śrī (fol. 14r4–5)

Microfilm Details

Reel No. A 910/4

Date of Filming 16-07-1984

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 12-07-2006

Bibliography