A 910-7 Nyāyaśāstrakroḍapattra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 910/7
Title: Nyāyaśāstrakroḍapattra
Dimensions: 27 x 10.2 cm x 13 folios
Material: paper?
Condition: damaged
Scripts: unknown
Languages: Sanskrit
Subjects: Nyāya
Date: ŚS 1828
Acc No.: NAK 4/705
Remarks:


Reel No. A 910-7 Inventory No. 48977

Title Nyāyaśāstrakroḍapatra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.0 x 10.2 cm

Folios 13

Lines per Folio 10–11

Foliation figures in the lower right-hand margin of the verso, marginal title vi. and da. are situated on the left and right-hand corner of the verso

Date of Copying SAM 1828

Place of Deposit NAK

Accession No. 4/705

Manuscript Features

On the exp. 2 is a Stamp hayagrīvo vijayate and is written sādhanasamānādhikaraṇe vṛttimad vṛttayo yāvantaḥ sādhyābhāvasamudāyādhikaraṇavṛttitvābhāvās tadvattvaṃ nyāyaśāstrakroḍapatra

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

viṣayatā ca svarūpasaṃ[[baṃ]]dhaviśeṣo jñā[[nā]]dīnāṃ viṣaye tatvatiriktā mānābhāvād i(2)ti prāñcaḥ || tad asat | tathā hi viṣayatāyā jñānasvarūpatve ghaṭavad bhūtalam ityādijñānanirupitānāṃ (3) ghaṭabhūtalādivṛttiviṣayatānām abhedāpatyā tādṛśajñānānaṃtaraṃ ghaṭaprakārakajñānavān aham ityādipratītivad bhūtalaprakārakajñānavān aham i(4)tyādi pratyayaprasaṃgaḥ || (fol. 1v1–4)

End

etenānumityādi sādhāraṇavilakṣaṇaviṣayatāyā āpatyādisādhā(2)raṇye tatsthalīyapratibaṃdhakatāyāṃ pratibadhyatāva[c]chedakakoṭau pratyakṣānyatvam āpatyanya(3)tvaṃ ca niveśanīyam iti gauravam ityapi parāstam iti kṛtaṃ pallavitena || bhabyam astu || (fol. 13v1–3)

Colophon

saṃvat 1828 śāke 16 jyeṣṭhamāse yakṣmapakṣe tithau pratipadi bhauma(5)vāsare || śrī | siddhir bhavatu || (fol. 13v4–5)

Microfilm Details

Reel No. A 910/7

Date of Filming 16-07-1984

Exposures 16

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3

Catalogued by MS/SG

Date 12-07-2006

Bibliography