A 911-10 Pakṣatādīdhitiṭippaṇī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 911/10
Title: Pakṣatādīdhitiṭippaṇī
Dimensions: 32 x 9.2 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5270
Remarks:


Reel No. A 911-10 Inventory No. 42433

Reel No.: A 911/10

Title Pakṣatā(dīdhitiṭippaṇī)

Author Jagadīśa Tarkālaṃkāra

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 31.0 x 9.0 cm

Folios 34

Lines per Folio 9

Foliation figures in the both margin of the verso under the abbreviation jā. di.

Place of Deposit NAK

Accession No. 5/5270

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

|| anumitilakṣaṇeti anumitisvarupaika kāryetyartha ||

vyāptijñānajanyāyā anumiteḥ kim anyat kāraṇaṃ iti jijñāsathaiva pakṣatā nirupaṇād iti bhāvaḥ ||

atrānukūlatvaṃjanaka janakatāvachedaka sādhāraṇam (!) prayojanakatvamātraṃ tena vyāpter animitihetutvābhāvaipi na kṣatiḥ || (fol. 1v1–2)

End

yad api siddher anumitye virodhitve parvato vanhivyāpyavān ityanumiti sākṣātkāro na syāt tasyā eva bhinnaviṣayakānumiti sāmagrītvena pratyakṣavirodhitvāt tad api tucham ||

parvato vanhimān vanhivyāpyavāś (!) cetyādyanumiter ivoktānimiter api asākṣatkārepīṣṭāpattau kṣativirahād ityās tāṃ vistaraḥ || (fol. 34r4–6)

Colophon

|| iti jagadīśatarkālaṃkāraviracitāyā pakṣatādīdhitiṭippaṇi samāptam (!) śubham

(fol. 34r6)

Microfilm Details

Reel No. A 911/10

Used Copy Kathmandu

Type of Film positive

Catalogued by SG

Date 19-01-2005

Bibliography