A 911-11 Nyāyasiddhāntamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 911/11
Title: Nyāyasiddhāntamañjarī
Dimensions: 23.5 x 9.8 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5920
Remarks:


Reel No. A 911-11 Inventory No. 119273

Title Nyāyasiddhāntamañjarī

Author Jānakīnātha Śarmā

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, missing folios are: 3, 4, 9 and 10

Size 23.0 x 10.0 cm

Folios 19

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation si. maṃ. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/5920

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

praṇamya paramātmānaṃ jānakīnāthaśarmaṇā ||

kriyate yuktimuktābhir nyāyasiddhāṃtamaṃjarī || 1 ||

(2) iha kila nikhilalokavimokṣamukhyopāyaṃ mananopāyaṃ ātmanaḥ tatvajñānam āmanaṃti || tac ca pramāṇādhīnam iti (3) ⟪‥‥‥‥‥‥‥‥‥‥‥⟫ pramāṇaṃ nirūpyate || tatra pramāyāḥ karaṇaṃ pramānaṃ (!) || pramā ca yathārthānubhavaḥ || tad āhu(4)r ācāryāḥ || yathārthānubhavo mānam iti || (fol. 1v1–4)

End

kathaṃ anyathā caṃdanaṃ na surabhīti niścaye surabhi caṃdanam iti jñānaṃ syāt || tadābhānānumitāv api cakṣuṣāṃdhakārasthaghaṭasya (3) laukikasākṣātkāraḥ || śaṃkhe pītatvabhramaś ca dṛśyata ity ajanyātaṃ (!) || na ca ghaṭo bhidheyam (!) ity atrābhidheyatvāsaṃsargāprasidhyā tadgrahā(4)prasiddhiḥ || abhidheyatvapratiyogitvena yo bhāvabharamaḥ tadabhāvasya prasiddheḥ || (fol. 23v2–4)

Colophon

Microfilm Details

Reel No. A 911/11

Date of Filming 16-02-1984

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/SG

Date 24-05-2006

Bibliography