A 911-12 Padārtha(maṇi)mālā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 911/12
Title: Padārtha[maṇi]mālā
Dimensions: 25.5 x 8.8 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/5420
Remarks:

Reel No. A 911/12

Inventory No. 41960

Title Padārthamālā

Remarks

Author Jayarāma

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.0 x 9.0 cm

Binding Hole

Folios 6

Lines per Folio 8

Foliation figures in the lower right-hand margin under the word śrīḥ and in the upper left-hand margin abbreviation pa. mā. has been written on the verso

Place of Deposit NAK

Accession No. 5/5420

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    || śrīgurubhyo namaḥ ||    ||

svīkṛtakupitayasodā-
śramaharagodāmabaṃdhanavya(2)sanaṃ ||
nalinīdalasukumāraṃ
naṃdakumāraṃ namasyāmaḥ || 1 ||

śrīmatā jayarāmeṇa yuktimauktikaguṃphi(3)tā ||
padārthamaṇimanmālā vilāsāya vidhīyate || 2 ||

atra sādharmyavaidharmyābhyāṃ nikhilapadārtha(4)tatvajñānaṃ niśreyasopayogīti (!) padārthās taddharmāś ca nirūpyaṃte || ta (!) ca padārthā dravyaguṇakarmasāmā(5)nyaviśeṣasamavāyābhāvāḥ || (fol. 1v1–5)

End

nacaivaṃ prati(7)yogitāmātreṇānyayogaviśiṣṭavyavaccheda evāstv arthād vyutpattibalād uktapratiyogitākavyavaccheda(8)sya lābhasaṃbhavād iti vācyaṃ || padārthalābhe vyutpatter ataṃtratvāt || vākyārthalābha evānyatra tattaṃtratāyāḥ kṛ/// (fol. 6v6–8)

Microfilm Details

Reel No. A 911/12

Date of Filming 16-07-1984

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/SG

Date 24-05-2006