A 911-13 Prāmāṇyavāda

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 911/13
Title: Prāmāṇyavāda
Dimensions: 25.6 x 11 cm x 24 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6616
Remarks:


Reel No. A 911-13 Inventory No. 54286

Title Prāmāṇyavāda (ṭippaṇī)

Author Harirāmatarkavāgīśa Bhaṭṭācārya

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.0 x 11.0 cm

Folios 24

Lines per Folio 10

Foliation figures in the upper left-hand margin under the abbreviation prā. mā. and in the lower right-hand margin under the word rāma. on the verso

Place of Deposit NAK

Accession No. 5/6616a

Manuscript Features

The folio number 19 is double mentioned but text is not repeated.

Excerpts

Beginning

|| śrīsiddhivināyakāya namaḥ ||   ||

prāmāṇyaṃ svata eva gṛhyata iti mīmāṃsakāḥ ||

tatra gurumate prāmāṇyagrahapratibaṃdha(2)kābhāvakālīnayāvatsvāśrayībhūtajñānagrāhyatvam eva svato grāhyatvaṃ || evaṃ ca prāmāṇyaṃ svaviṣayakagrahapratibaṃdhakābhā(3)vakālīnasvāśrayajñānatvavyāpakaviṣayitāpratiyogi na veti tanmate vipratipattiḥ (fol. 1v1–3)

End

upadarśita(6)yuktitaś ca jñānamatiṃdriyam eva paraṃ tu śabdagaṃdhādivattadvṛttiprāmāṇyam eva yogyam iti prācīnagurumatam api nirasanīya(7)m iti saṃkṣepaḥ ||  || ❁ (fol. 23v5–7)

Colophon

iti śrīharirāmatarkavāgīśabhaṭṭācāryaviracitaḥ prāmāṇyavādaḥ samāptaḥ || namas tasyai (fol. 23v7)

Microfilm Details

Reel No. A 911/13

Date of Filming 16-07-1984

Exposures 28

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 1v–2r

Catalogued by BK/SG

Date 24-05-2006

Bibliography